Book Title: Kamal Labdhi Mahoday Kavyam
Author(s): Vrajnath Narayan Acharya
Publisher: Lakshmichand Kochar
View full book text
________________
(९२) मुस्तानवासिबहुसंघकृताऽऽप्रदेण
तदिश्यसो व्यहरताऽखिललाजहेतोः । मार्गेप्यनेकनगरे सुजनैः सहस्त्रैः
संत्याजयंश्च पलनदणमेष सूरिः ॥३४॥ इत्थं सुखेन समुपागतवान् स सूरि
मुस्तान नाम नगरीमचिरेण विद्वान् । तामध्युवास जलदाऽऽगमतुर्यमासान्
वस्वङ्ग रन्ध्रशशिसम्मित हायनेऽसौ॥३४॥ अत्याजयच्च विविधागमसत्प्रमाणैः
रम्योपदेशपटखैर्जनता सहस्त्रैः मांसादकैरपि पलाऽशनमेषको हि जूयिष्ठपापजनकं कुगतिप्रदश्च ॥३४६॥
मालिनी निधिरसनवचन्द्रे 'वत्सरेऽम्बाऽऽदिलायां
न्यवसदयमशेषप्रावृषि प्रौढविद्वान् । तदनु सहि सिकन्द्राबादमागत्य सूरि
ईयशशिमितवर्षे मालवोद्जुतमेकम्॥३४॥ १ १९६८ २ १९६९.

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246