Book Title: Kamal Labdhi Mahoday Kavyam
Author(s): Vrajnath Narayan Acharya
Publisher: Lakshmichand Kochar
View full book text
________________
( ६६ )
इतिहेतोः सूचयते श्रीजिनाज्ञारसिक संघसमस्तम् । पुरेव श्रमण संघो नहि वचनं प्रमिमीध्वमभीषाम् ॥ उपजाति० प्राकख्यातितस्तद्वचनं न कोऽपि गृह्णातु नो वा प्रमिमीत लेखम् । नैवैक्तौ कथमप्यभिज्ञो विश्रग्नतामाईत संघ मध्ये चचक्षिरे श्रीकलिकाल सर्वज्ञहेमचन्द्रा जगवन्त ईड्याः ।
श्राचार्यवर्या जगद्वितीया
जैनान् मुनीन् जिक्षण जीवनाऽन् ॥ २४७ ॥
सामायिकस्थान् बहुजव्यनृज्यो
धर्मोपदेष्टृन् निरवद्यशीलान् ।
त्रिगुप्तियुक्तान् ममतावियुक्तान्
॥२४६ ॥
महाव्रतानां दधतः शामाढ्यान् ॥ २४८ ॥ शीखरणी० उपाध्यायः श्रीमान् गदति जनतामान्यवचनः सजायां यः साधुः सरसवसुकामादिविषयान् ।

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246