Book Title: Kamal Labdhi Mahoday Kavyam
Author(s): Vrajnath Narayan Acharya
Publisher: Lakshmichand Kochar
View full book text
________________
(७९)
जिनेन्द्रबिम्बार्थममध्य कुर्वन् गुर्वागमाऽऽरूढगुरुप्रर्षाः व्योमा नन्देन्दुमिते हि वर्षे ज्येष्ठे सिते धरजासुतिभ्याम् ।
प्रजातकाले मृगुंजे बबारे
ह्यागाद्गुरोः सम्मुखमित्यमिन्याः ॥२०५॥ महानकाऽनेक सुबेड घेरी मृदङ्गनानाविधवाद्यकानि । निनादयन्तो नृपपत्तयो हि
चेलुः प्रहृष्टा मघवध्वजाग्र्याः
- ततः कियन्तो ध्वजधारिलोका
-
२९४॥
१-१९९०
॥१५६॥
रथाऽश्ववारा बहवः सशस्त्राः । सेवाजरा रम्यतरा अनेके
श्राद्धाऽऽदिलोका अनुगा श्रमेषाः ॥ २७ ॥ प्रियंवदा० गुरुकुलीयकसुबेण्डवादनं व्यनददुच्चतरमुद्गतस्वरम् ।

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246