Book Title: Kalpadru Kosh Vol 01
Author(s): Kesava, Ramavatara Sarma
Publisher: Oriental Institute
View full book text
________________
४३० केशवकृतः कल्पद्रुकोशः
औत्सुक्यं स्यात्पुनः क्लीब औत्कण्ठ्यमपि वा पुनः । परिहासः केलिमुखः केलिर्देवननर्मणी ॥११६॥ ताम्बूलमालिकोद्वाहे वरयात्रा तु दौन्दुभी। गोपाली वरकेशान्तिर्यात्रा वर निमन्त्रणा ॥११७॥ स्यादिन्द्राणीमहो हेलिरुलूलुमङ्गलध्वनिः । अथ स्वस्त्ययनं पूर्णकलशो मङ्गलादिकम् ॥११८॥ शान्तिकं मङ्गलस्नानं बालपल्लववारिणा । हस्तलेपे तु करणं हस्तबन्धे तु पीडनम् ॥११॥ तच्छेदे समयभ्रंशो धूलि पृक्ते तु वार्तिकम् । श्राटोपटोपटंकारावेशा श्रारभटिः स्त्रियाम् ॥१२०॥ कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे । कुमृतिनिकृतिः शाव्य पुस्युपाधिर्मिषं छलम् ॥१२१॥ अस्त्री दम्भः कल्ककू, प्रमादोऽनवधानता । कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ॥१२२॥ बालाकुचोत्सेधदत्तनखे पुंसि वराटकः। स्त्रीणां विलासविवोकविभ्रमा ललितं तथा ॥१२३॥ हेला लीलेत्यमी भावाः क्रियाः शृङ्गारभावजाः । द्रवकेलिपरीहासाः 'क्रीडा लीला च नर्म च ॥१२४॥ । निमन्त्रणम्B २ रूललुB ३ शान्तिकेCK ४ युक्तेB ५ क्रीडा लीलेत्यादि कुर्दनं स्वित्यन्तं B पुस्तके न दृश्यते ।

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560