Book Title: Kalpadru Kosh Vol 01
Author(s): Kesava, Ramavatara Sarma
Publisher: Oriental Institute

View full book text
Previous | Next

Page 534
________________ ___ केशवकृतः कल्पद्रुकोशः ४६६ स्युः कर्तरीमनिज्भावे को घोः किः प्रादितो'न्यतः । द्वन्द्वेऽश्ववडवावश्ववडवं तत्समाहृते ॥६६॥ बोछदे बर्हिरग्नौ ब्रीहिभेदे तु हायनः । मस्तुः सक्तौ वर्हिवव्र स्यादच्छः स्फटिकेऽपि च ॥७॥ नीलो मणौ रवौ मित्र स्तलस्तालचपेटयोः । कोणेश्रिश्चषकोऽशोको नाभिः क्षत्रियवेधसोः ॥७१॥ इति पुंसः प्रकृतयः स्युरेतेऽथ नपुंसकम् । तलस्तु तालसंयुक्तोरुजुपान्तं ततःपुनः ॥७२॥ वेधश्रादीन्विना सान्तं द्विखरं मन्नकर्तरि । धनरत्ननभोन्नानां मनसो घुस्मृणस्य च ॥७३॥ 'शुभावद्यहृषीकाणां शुक्लस्य जल पुष्पयोः । दलांशुकमनोदारुविलपिच्छधनुर्युधाम् ॥७॥ सुखदुःस्वत्वचरुचहलताल्वस्थिहिङ्गुनाम् । भेषजागुरु "सृक्काणामपि तुत्थकुसुम्भयोः ॥७॥ शिलाभवान्तिकदृशां सिध्मवल्कलयोरपि । यकृन्मरिचनलदसौवीराणां तथाऽसृजः ॥७६॥ 'क्लोमधौतेयकद्वारफेनानां लवणस्य च । 'प्रसूनव्यजनस्थानद्रवन्नामानि यानि च ॥७७॥ म्यतःB २ वाश्यB ३ बहछदेB ४ वहीवधे B ५ स्तलुस्तालु B ६ कोणाभिश्वषकोशोकोCK को पोरश्चषको लेशोB ७ रुरुयातंB ८ शुभापहवृषीकाणECK शुभावध हृषीकाणामिति स्यात् ६ यूथयोःB १० सृष्कानाKC ११ व्योमB १२ प्रसूनमध्यम्यजनस्थाननामानि यानि चB

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560