Book Title: Kalpadru Kosh Vol 01
Author(s): Kesava, Ramavatara Sarma
Publisher: Oriental Institute

View full book text
Previous | Next

Page 544
________________ केशवकृतः कल्पद्रुकेोशः हस्तोपवीतपलितवृन्तानां दैवतस्य च । लोहितबुद्धानां वसन्तध्वान्तयोरपि ॥१५६॥ मुहूर्त्तरतमुस्तानां शतस्यैवायुतस्य च । द्यूतपुस्तघृतानां च वरूथप्रस्थयोरपि ॥ १६०॥ गूथ'यूथमाथतीर्थपुलिन्दानां ततः पुनः । ककुदाम्बुदयोः कुन्दपदयोः ककुदस्य च ॥ १६९॥ पट्टदोहदयो नदमुदयोः छादकुन्दयोः । कुमुदायुधोत्सेधानां कवन्ध श्रामयोरपि ॥ १६२॥ सौधौषधानां च राजादनवितानयोः । शिश्नचन्दनमौनानां गन्धमादनपीनयोः ॥ १६३ ॥ यौवनालग्ननलिनप्रस्फोटनपिधानयोः । पुलिनाशनयोस्तद्वदुदपानसमानयोः ॥१६४॥ ४७ केतनासनयोर्वर्द्धमानस्य च दिनस्य च । मोदनस्थानयोस्तद्वच्छतमानविमानयोः ॥ १६५॥ हायनस्तेन मानानां तथैव धनमानयोः । मानताडनयोरस्ताद्यानयोर्निधनस्य च ॥१६६॥ निपानवातायनयोरभिधानखलीनयोः । भुवनस्य रसोनस्य खलिनस्य ततोऽपि च ॥१६७॥ १ यूथयूथेतिमूलपाठः । २ श्रायेोरिति मूलपाठः ।

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560