Book Title: Kalpadru Kosh Vol 01
Author(s): Kesava, Ramavatara Sarma
Publisher: Oriental Institute

View full book text
Previous | Next

Page 546
________________ केशवकृतः कल्पद्रुकोशः केदारान्तरपद्राणां कर्णपूरपवित्रयोः । सीरांधकारसमरवप्राणां विशरस्य च ॥ १७७॥ चक्रचुकुलीराणां तुषाराङ्गारयोरपि । शिशिराडम्बर क्षीरकोटराणां ततोऽपि च ॥१७८॥ .......गह्वराणां तिमिरभ्राष्ट्रयोस्तथा । राष्ट्रकुञ्जरतक्राणां वारकर्पूरयोरपि ॥१७६॥ जीरपञ्जरमञ्जीरजठराणां ततः परम् । युगंधरनूपुरयोर्दुरोदरकुटीरयोः ॥ १८० ॥ श्रपिवासर का सारविहाराणां तथापि च । स्यात्कान्तारतोमरयोर्वप्रकेसरयोस्ततः ||१८१ ॥ करीरवज्रयोस्तद्वच्छेखरस्य पलस्य च । भालालबालभूलानां खलपल्वलयेोरपि ॥१८२॥ पलालमूलमुकुलचषालानां नानस्य च । विशालतैलतूलानां स्यात्कुझलतमालयोः ॥ १८३॥ कपालशैलकवलप्रवालानां चलस्य च । शवलोत्पलयोः शीलापलयोर्मुसलस्य च ॥ १८४॥ मलशालातुलनन कमलानां हलस्य च । कङ्कालहालाहलयोः सौवर्चलमधूलयेः ॥१८५॥ (1 ४८१

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560