Book Title: Kalpadru Kosh Vol 01
Author(s): Kesava, Ramavatara Sarma
Publisher: Oriental Institute

View full book text
Previous | Next

Page 537
________________ केशवकृतः कल्पद्रुकोशः स्याद्वीवृन्ततस्तानां तुत्थवाहित्थयोरपि । गोधा कुसीदानां कुसिदास्यदयोरपि ॥ ६६ ॥ वृन्दतुन्दपदानां च निम्नस्य शिल्प तल्पयोः । पुष्पान्तरीपकूर्माणां त्रिविष्टपपरीपयोः ॥६७॥ रूपस्य निकुरम्बस्य तद्वच्छुल्वकुटुम्बयोः । स्यात्तलभप्रसभयोस्तथैव युग्म तोक्मयोः ॥ ६८ ॥ सूक्ष्मस्य किलिमस्यापि तथैव तलिमेर्मयोः । तिग्माध्यात्मशुष्म धाम्नां शयनीयत्रिसंध्ययोः ॥६६॥ सायेन्द्रियकिशलयखेयद्रुवययोरपि । भयद्वापरयोः क्षेत्रसत्रयोरजिरस्य च ॥ १०० ॥ 'शृंगवेरा 'तीराणां पुष्करागारयोरपि । नागरी' त्तरयोः स्फारशूरयोः कदरस्य च ॥ १०१ ॥ ४७२ १० कुन्दर प्रान्तरयोः स्या' दौशीर कुटीरयोः । अपि सिन्दूर मण्डूर शिविराणा " मरस्य च ॥ १०२ ॥ चामरक्रूरदूराणां स्यात्कलेवरवेरयोः । खुरोलूखलपातालयौतवानां दिवस्य च ॥ १०३ ॥ सान्त्वसत्त्वार्त्तवानां च तद्वत्स्यात् किण्वविश्वयोः । तथा दृषस्य कुलिशस्यार्पिशस्यामिषस्य च ॥ १०४॥ द्वाCK २ तुपधाहित्थयोCK ३ गोदा B ४ धाश्नांC ५ भृगCK ६ नीराणां B ७ तरयोः B त्रान्तरयोः B दौसीरCK १० यां गरस्य चB ११ शस्य वृषस्य B

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560