Book Title: Kalpadru Kosh Vol 01
Author(s): Kesava, Ramavatara Sarma
Publisher: Oriental Institute

View full book text
Previous | Next

Page 532
________________ केशवकृतः कल्पद्रुकोशः ४६७ । 'मुञ्जवाजाजावटानां तथा पट्टप्रकोष्ठयोः । कोष्ठाङ्गुष्ठघटानां च प्रगण्डस्य गुडस्य च ॥५३॥ कूष्माण्डगण्डलगुड करण्डानां ततः पुनः। . वरुडस्य पिचण्डस्य भ्रूणस्य च गुणस्य च ॥५४॥ नाडीव्रणेोत्पातपोतव्रातानां पृषतस्य च । कुन्तालक्तक पिष्ठातार्षानां जनपदस्य च ॥५५॥ कपर्दगदयोस्तद्वदगदस्य गदस्य च । वुद्वदागाधस्कन्धार्द्धगन्धानां फेनचिह्नयोः ॥५६॥ अनातोद्यपि च घनः शब्दे ध्वानस्वनौ ततः । "जताहामिजनानां च देवनेन समं पुनः ॥५७॥ स्यात्परिधानतस्यापि कलापसूपयोरपि । 'स्तूपापूपशोफशेफनितम्बस्तम्बयोरपि ॥५८॥ स्या"च्छन्दतिष्यपुष्याणां पाञ्चजन्य निकाय्ययोः। सिचयामित्रमित्राणां तद्वद्वृत्रकटत्रयोः ॥५६॥ पुण्ड्रकल्लोलतल्लानां गलहिङ्गुलयोरपि । खलोल्लोलपोटगलरुण्डोलानां.......... ॥६॥ १ भुजवाजावटानां चB २ पदB ३ गुडस्येतिर पुस्तके नास्ति ४ करानाB कडानां च ५ वरण्डस्यB६ पिष्टानां तथा ७ तत्ताहामिजनानां जनोल्लासांजनानां B जनाहाभिजनानामिति स्यात् ८ घातेनस्यापिB , सूपाOK १० छंवा " निकाययोB १२ छत्रा

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560