Book Title: Kalpadru Kosh Vol 01
Author(s): Kesava, Ramavatara Sarma
Publisher: Oriental Institute
View full book text
________________
४६६ केशवकृतः कल्पद्रुकोशः शष्कुली च चमूर्दः कर्णान्दू'रक्तुरित्यपि । कच्छ्रस्तनूर्गीः प्रियङ्गुश्चञ्चुस्तापुर्जुहूस्ततः ॥४५॥ सीमन् शरद् दृशहक दृशस्रक त्वस्फिग्दाधुरौ च नौः। द्यौर्दिवप्रावृट् वितृषौ 'दिगेषेति प्रकृतिः स्त्रियः॥४६ पुल्लिङ्गमृतुहस्तोष्ठ कोष्ठाधूनां नखस्य च । कपोलकेशदिवस रसानां स्तनगुच्छयोः ॥४७ निर्यासगुल्फकेशानां पतद्ग्रहकुठारयोः । रथाशनिश्वेत कण्टकफासीनामरेरपि ॥४८॥ वोलप्रवालमुरजद्विपाना मभ्रपङ्कयोः।
सेवध्यम्बुधिमन्थानां विषयस्याशुगस्य च ॥४६॥ 'शोणमासद्रुमादीनां धान्यान्यध्वरदेहिनाम् । महतां "सभिदां नाम मानहायनयोरपि ॥५०॥ तथावप्राछवर्हाणामनुवाकाङ्करक्तकैः । "सनक्तवैः पुंखरङ्गसमुद्गानां भगस्य च ॥१॥ अपाङ्गमङ्गवेगानां वर्गस्या_घयोरपि । गञ्च पुच्छ गच्छ पिच्छ कलिञ्जपुञ्जयोरपि ॥५२॥
१ रज्जुB २ द्विगेषेतिCK ३ सियाम्।। ४ कोघाCK कोष्ठान्धूनामिति स्यात् ५ ससानांC ६ कटB ७ मर्चCK ८ शेवध्यB ६ शोणामरB १० समिदानायK सनिदानामC ११ सनक्तकैःBC १२ भङ्गB १३ पुछगछपिछB

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560