Book Title: Kalpadru Kosh Vol 01
Author(s): Kesava, Ramavatara Sarma
Publisher: Oriental Institute

View full book text
Previous | Next

Page 525
________________ ४६० केशवकृतः कल्पद्रुकोशः श्रामेवं स्वयमात्मत्वे महत्युच्चैरथाल्पके । नीचैरथ स्यादैश्वर्ये तूपर्यध्यथ भूम्नि तु ॥२१॥ प्रायः शनैरद्रुते स्यात् स्मातीते स्तमदर्शने । सना नित्ये बहिर्बाह्येथास्ति सत्त्वे रुषोदिते ॥२२॥ उः स्यादुं तु परिप्रश्ने तर्के हुं स्यान्नमो नतौ । उषा रात्रौ तदन्ते स्यादथाप्यनुनये त्वपि ॥२३॥ अथ स्याद्दुष्टु निन्दायां सुष्टु चापि प्रसने । सायं साये प्रगे प्रातः प्रभाते निकषान्तिके ॥२४॥ परुत्परायैषमोब्दे पूर्वे पूर्वतरे यति । अद्याचाहन्यथ पूर्वेह्नीत्यादौ पूर्वोत्तरापरात् ॥२५॥ तथाधरा'न्यान्यतरेतरात्पूर्वेयुरादयः । अपरेधुश्चोभयेयुः परे त्वह्नि परेऽद्यवि ॥२६॥ ह्योतीतेनागतेह्नि श्वः परश्वस्तु परेहनि । तदा तदानीं युगपदेकदा सर्वदा सदा ॥२७॥ एतर्हि संप्रतीदानीमधुनापि च सांप्रतम् । दिग्देशकाले पूर्वादौ प्रागुदप्रत्यगादयः ॥२८॥ कल्पद्रौ केशवकृते स्कन्धे तार्तीयके शुभे । अव्ययानां प्रकाण्डोऽयं सम्यक् सिद्धिमुपागतः॥२६॥ १ बोन्यतरेCK २ संपूर्तिमागत:B

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560