Book Title: Kalpadru Kosh Vol 01
Author(s): Kesava, Ramavatara Sarma
Publisher: Oriental Institute

View full book text
Previous | Next

Page 527
________________ ४६२ केशवकृतः कल्पद्रुकोशः . फलपाकगृहे गञ्जाप्यथाहंपूर्वि कादिकाः । मघापकृत्तिका वर्षाः स्युर्बहुवे निरन्तराः ||१०|| वा बहुत्वे त्वप्सरसः सिकताः सुमनः समाः । गायत्र्युष्णिकप्रभृतयश्छन्दो भेदास्तथाष्टकाः || ११|| स्या' दल्छूकेष्टकेषी कोल्कोर्मिका कुञ्जिकेन्धिका । कनीनिका च कलिका कणिकापि च कूचिका ॥१२॥ कूर्चिका कोशिका केका कोणिका च कृपाटिका । स्यात्पचिका कञ्चुलिका ततोऽपि च गवेधुका ॥१३॥ जलौका झिरुका टीका त्रिका दृषा कृपा समा । धूका च ध्रुवकानीका पादुका च पताकया || १४ || स्यात्पाचिका पूपलिका पंचिकापि च पिंडिका । पर्यस्तिका बृहतिका मानिका मिहिका तथा ॥१५॥ मक्षिका चापि मूका स्याद्वाका तद्वद्विपादिका । धालुका शिविका 'न्यूका शम्बूकापि च सर्जिका ॥ १६ ॥ संवर्त्तिका हसनिका त्रविका च हसन्तिका । परिखाखा शिखा शाखा विशिखा च सुरङ्गन्या ॥१७॥ भङ्गा जङ्घा च सरघा वचा चिञ्चा यदृच्छया । कच्छा पिच्छा भुजा पिञ्जा स्यात्तुल्या प्रजया स्वजा ॥१८ १ दनू के B a क्षपाटिका B २ पल्लिका ३ दूषांकया दूषिकया B ४ प्रस्ता * धापिका B ६ का B

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560