Book Title: Kalpadru Kosh Vol 01
Author(s): Kesava, Ramavatara Sarma
Publisher: Oriental Institute
View full book text
________________
केशवकृतः कल्पद्रुकोशः ४६१ अथ 'स्त्री योनिमत्सेनावीचीवम्रीतडिन्निशाम् । वल्लीशस्त्रीदयाजिह्वाऽवटुतन्द्रानदीदिशाम् ॥१॥ वीणाग्रीवा शिंशिपायाचीरी ज्योत्स्ना तिथीत्विषाम् । अङ्गलीकलशीकगुहिङ्गपत्रीसुरानसाम् ॥२॥ क्रपिरास्नाशिराकालाशंवा कृष्णोष्णिकाश्रियाम् । रोचनासरघाधाय्यासृक्कापण्यातसीभुवाम् ॥३॥ मांसीहरिद्रालू दूर्वावलाकाकृष्णलागिराम् । यत्तु प्राण्यङ्गवाचि स्यादीदूदेकस्वरं कृतः ॥४॥ पात्रादिवर्जितादन्तोत्तरपदः समाहारे। द्विगुरत्रावन्तान्तो वाऽन्यस्तु सर्वो नपुंसकः ॥५॥ "लिन्मिष्टनिण्यणि स्त्र्युक्ताः क्वचित्तिङल्पह्रस्वकम् । विंशत्याद्याशतावन्द्वे साचैक्ये द्वंद्वनेपशो ॥६॥ लता गीतिस्नुचो भेदे ध्रुवाविटः प्रजाविशोः। घटीभबन्धयोर्वारी दुन्दुभावक्षविन्दुषु ॥७॥ च्वेडा वंशशलाकायां वाद्यभेदे तथा ध्वनौ । गृह्या शाखापुरे प्रान्तेन्तिका कीला रताहते ॥८॥ महत्यर्थे त्वरण्यानी हिमानी यवनान्यपि । लिप्यां दोषे यवानी स्याद्रज्जौ रश्मिः सुरागृहे ॥६॥
१ स्थिOK २ शिं पाB ३ तिधिधियाम्B ४ अपिB १ कृष्णेष्टिकाB ६ लू र्वेति सर्वत्र पाठः ७ लिमन्यूल

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560