Book Title: Kalpadru Kosh Vol 01
Author(s): Kesava, Ramavatara Sarma
Publisher: Oriental Institute

View full book text
Previous | Next

Page 515
________________ केशवकृतः कल्पद्रुकोशः निःसाणोऽनेकवाद्यानामेकदा यो रणे ध्वनिः । भेरीशतसहस्राणि तथादशशतानि च ॥६॥ युगपद्यत्र वाद्यन्ते कोणाघातः स उच्यते । शब्दो निनादो निर्घोषो निहादो निःस्वनः स्वनः॥१०॥ 'स्वानो ध्वानः स्वरो हादो निस्वानो रव इत्यपि । नादो घोषःक्वणःक्वाणोनिक्वाणो निक्वणः क्वणः १०१ समाविभ्यः परो रावस्तथैव च पुनः स्त्रियौ । ध्वनिः स्वनिरपि क्लीबे फणनं चाथ रोदनम् ॥१०२॥ ऋन्दितं रुदितं क्रुष्टं तदपुष्टं तु गह्वरः । शब्दो गुणानुरागोत्थः प्रणादः सीत्कृतं नृणाम् ॥१३॥ पर्दनं गुदजे शब्दे कर्दनं कुक्षिसंभवे । कोलाहलः कलरवः संकुलो व्याकुलो रवः ॥१०४॥ मर्मरो वस्त्रपर्णादेर्भूषणानां तु शिञ्जितम् । हेषा हृषा तुरङ्गाणां गजानां गर्जहिते ॥१०५॥ कूजितं स्याद्विहङ्गानां तिरश्चां 'वासितं रुतम् । वृषस्य रेषणं रेषा बुकनं भषणं शुनः ॥१०॥ पीडितानां तु कणितं प्रक्वाणः प्रक्वणोऽपि च । वीणायाः क्वणिते च स्यान्मदलस्य तु गंदलः ॥१०७॥ , स्वानो ध्वनिः स्वरो हासोB २ क्वणनंB ३ गाकरःB ५ सीस्कृतेB ५ वाशितंB ६ वृकस्येति स्यात् ।

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560