Book Title: Kalpadru Kosh Vol 01
Author(s): Kesava, Ramavatara Sarma
Publisher: Oriental Institute

View full book text
Previous | Next

Page 517
________________ ४५२ केशवकृतः कल्पद्रुकोशः जलशायी विश्वरूपो मुकुन्दः शिवकीर्तनः । मञ्जुकेशः कौस्तुभोराः सामगर्भो 'धराधरः ॥७॥ कामो मासो मलः कोको लक्ष्मीनाथः सुयामुनः । सहस्रपारः षड्विन्दुरनन्तो नलिनेशयः ॥८॥ शशबिन्दुतधामा नरकारिनरायणः । श्रीनिवासोऽजितो वासुः श्रीकरोऽजः पुनर्वसुः ॥६॥ श्रात्मयोनिरर्थतस्यावताराः स्युर्महात्मनः । पर्यायो मत्स्यकमठकोलकेसरिणामपि ॥१०॥ पुंसोनरस्य पर्यायदेहपर्याय इत्यपि । श्रादित्यः काश्यपो विष्णुरिन्द्रार्थावरजार्थकः ॥११॥ त्रिविक्रम उपेन्द्रार्थो वामनोऽथ भृगूद्वहः । रेणुकेयः स एव स्याज्जामदग्न्यः कुठार्यपि ॥१२॥ न्यतः परशुरामोऽपि रामः शंकरशैक्षकः । क्षत्रियारिः पशुरामो रामस्तु रघुनन्दनः ॥१३॥ सीतापतिर्दाशरथिः सौमित्रिभरताग्रजः । कौशल्येयः कौशलेयः काकुत्स्थो रघुनायकः ॥१४॥ कोशलेशो' रामभद्रो रामचन्द्रोऽब्धिसेतुकृत् । कुम्भकर्णदशग्रीवदूषणादिकरक्षसाम् ॥१५॥ । धराधराःB २ पुथूदहःB

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560