Book Title: Kalpadru Kosh Vol 01
Author(s): Kesava, Ramavatara Sarma
Publisher: Oriental Institute

View full book text
Previous | Next

Page 521
________________ ४५६ केशवकृतः कल्पद्रुकोशः मधुपर्यायपुष्टार्थः स्वरोचिश्चास्य तु प्रिया । केलती से रागलता 'सेवा केलिकला रतिः ॥४३॥ पुत्रो निरुद्ध मृष्याङ्क उषेशो ब्रह्मसूरपि । वाणारिरस्य पत्नी स्यादुषाप्यूषाथ मार्गणाः ॥४४॥ अरविन्दमशोकाख्यं चूतं च नवमल्लिका । नीलोत्पलं तथा चान्ये प्राहुरुन्मादनः पुनः ॥४५॥ संतापनः शोषणश्च मारणश्चापि मोहनः । पञ्च कामस्य पुन्यौ द्वे प्रीतितृष्णे ततो मदः ॥४६॥ मोहः क्रोधो लोभदम्भा एतस्य परिचारकाः । अरुणार्थादवरजो विनतातनयार्थकः ॥४७॥ सौपर्णेयः स्वर्णकायः कामायुर्वजित् पुनः । शाल्मली तृतपुत्रार्थो गरुत्मान् गरुडः पुनः ॥४८॥ पक्षिपर्यायराडों मायुः पुष्कर इत्यपि । शिलापर्यायवालार्थः सुधापर्यायहारकः ॥४६॥ कश्यपापत्यपर्याय उलूतीशो रसायनः । स्वर्णपक्षः सुमुखसूर्महावीरः खगार्थकः ॥५०॥ नागपर्यायाशनार्थशत्रुपर्यायवाचकः । विमानरथकत्वर्थो विष्णुपर्यायतोऽस्य तु ॥५१॥ १ सेना केलिकिलाB २ निरुद्धो झषाङ्कB

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560