Book Title: Kalpadru Kosh Vol 01
Author(s): Kesava, Ramavatara Sarma
Publisher: Oriental Institute
View full book text
________________
केशवकृतः कल्पद्रुकोशः ४४५ समस्तैर्वर्णनीयैः स्याद् भूपामात्य'पुरोहिताः । राजवध्वश्च तत्पुत्राः सैन्यपः सैन्यनिर्गमः ॥५४॥ विषयो नगरं ग्रामः सरित्स्रोतस्विनी वनम् । अाश्रमो वाटिका मन्त्र ऋतुः समय इत्यपि ॥५५॥ हस्त्यश्वरथचन्द्रार्कास्तोदया विरहो रतम् । स्वयंवरस्तथा युद्धं पुष्पावचय इत्यपि ॥५६॥ एतैरन्यैश्च संयुक्त महारूपकनाटके । ३अथ वाङ्मयभेदाः स्युश्चम्पूः खण्डकथा कथा ॥५७॥ प्रबन्धकल्पना सा स्यात् प्रवहिका प्रहेलिका । प्रहेलिः प्रश्नदूती च रथ्यावादस्तु वादलः ॥५८॥ समस्या तु समासार्था समाहारस्तु संग्रहः। . श्राख्यायिकोपरिकथोपलब्धार्थापि चेष्यते ॥६॥ आख्यायिकापरिच्छेदे त्वाश्वासोच्छवासको समौ। संदानमनिरुद्धं च प्रकीर्णं गुच्छकादिकम् ॥६॥ सर्गो वर्गः परिच्छेदो द्योताध्यायाङ्कसंग्रहाः । उल्लासः परिवर्तश्च पटलः काण्डमस्त्रियाम् ॥६१॥ स्थानं प्रकरणं पर्वाह्निकं तु शीघ्रपाठतः । अवान्तरप्रकरणं 'विश्रामो ग्रन्थसंधयः ॥६२॥
. पुरोहितैःB २ मन्त्रो दूतःB ३ अथवाव्ययभेदाःB विश्रामाB

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560