________________
१५०
केशवकृतः कल्पडुकोशः
वाति' गोपि वार्ताकी वार्त्ताको वातिगो 'पि च । वार्तापि हिङ्गुली भारटी वृन्ताको वातिकश्च सः ॥ १५६ ॥ वार्त्ताश्च द्वयोश्चैव भतकी बङ्गकी च षण् । डङ्गरिः स्त्री' गण्डरिः स्याद्दीर्घेर्वारुश्च गण्डरी ॥ १५७॥ गजदन्तफला नाग' शुण्ड्यथेो वृत्तकर्कटी । सा खरत्वक् फलातिक्तषडू खाङ्कितसत्फला ॥१५८ ॥ मधुपाकफलाथ स्यादथच्छर्दालु कर्कटी । पीनसा स्यात्कटुदला त्रपुस्या संनिका पुनः ॥१५६॥ पिलोमशकाडा स्याद्वस्तिपर्णी च मूत्रला । 'कन्दा लुत्रपुषी 'पीतपुष्पी बहुफलापि च ॥ १६०॥ सैव को 'शफलापि स्यादर्वारुस्तु कर्कटी । उर्वारुरपि चेर्वास्यलपुत्री च रोमशा ॥ १६९ ॥ स्थूलतोयहस्तिदन्तपर्यायेभ्यः फला च सा ।
१०
.१३.
१
शारदी वामुकी स्निग्धफला बहुफला च सा ॥ १६२॥ क्षेत्रकर्कटिका चैव मधुरार्थात्फलार्थका । सुचित्रा चिर्भिटी चित्रफलाथ क्षेत्रचिर्भिटी ॥ १६३॥ १६ पथ्या पाण्डुफला चिर्भिटिका रोचनतः फला । मध्यपीतफला सैव चिक्कणान्तः फलद्रवा ॥१६४॥
१ वातिङ्गणो B २ वातिकः पुनः B ३ वङ्गकं च ४ गण्डरीश्च B ५ डङ्गरी B ६ शुण्ठ्यB ७ तिक्ताषडू खाङ्कितमस्तका ८ नुKC तुB 8 स्याद्रक्तफला त्रापुस्या संत्रिकाB १० कण्टालुB ११ दीत वीत १२ काराफला १३ व १४ कला १५ वासुकी १६ पथ्येत्यादिपङ्क्ति चतुष्टयं B पुस्तके नास्ति ।