Book Title: Jalpmanjari Author(s): Pungav Prachya Muni, Lalitvijay Publisher: Atmanand Sabha View full book textPage 4
________________ श्रीजल्प मश्वरी॥ २॥ " चेतः साईतरं वचः सुमधुरं दृष्टिः प्रसन्नोज्ज्वला शक्तिः क्षान्तियुत्ता मतिः श्रितनया श्रीर्दीनदेन्यापहा.। रूपं शीलयुतं श्रुतं गतमदं खामित्वमुत्सेकता निर्मुक्तं प्रकटान्यहो नव सुधाकुण्डान्यमून्युत्तमे ॥२॥" अपि च कुतः समागताः ? समागता । बहवो रटानां शुभवतां भवता । किमत्र प्रयोजन ! योजन विषाच करमणयोरमलयोः परिपृच्छयमानमस्ति । अस्ति स्वस्ति भवतां ? कस्मिन् देशे कस्मिंश्च सनिवेशे युष्माकमायुष्मता पास आसीत् ? किनामा ग्रामः काम्यते स्ववाववेश्मतया ? त्वया कानि कानि शास्त्राण्यधीतानि वर्चन्ते ? केषु केषु शाखेषु अत्यन्त परिचय उपचीयते भवतां ? किमसहख्यसङ्ख्यावल्लक्षपक्षविहितबहुलक्षणे लक्षणे ? किंवा पीयूषमाधुर्यधुर्यसौकुमार्यप्रत्यक्षम्रक्षणमरव्यहारहूराहकारहुकारवारिहारिव्याहारपरम्परापरार्थसार्थसन्दर्भगर्भनानाग्रन्थप्रथनमत्यानव्यश्रव्यकाव्यरसमसरास्वादनसायमान सकलकविकुलाविकलनिरत्ययसौहित्येसाहित्ये ? किं वा वादिपराजयभीतकविजनरक्षादशाने छन्दःशाने ? किंवा कविषमकशाने ज्योतिष्कशास्त्रे ? किमथवा जाइयतायाखंडोबण्डाडम्बरविडंबकानकच्छेकविवेककरपरसहसहेतुकरनिकरपरिकरानुकतसदर्के शुभोद त ? व्याकरणे चेत-व्याकरणानि पनि सन्ति । तमामानि यथा-ऐन्द्र-जैनेन्द्र-सिद्धहेमर्चन्द्र-पौणिनीय-सारस्वत-शाटायन-धामन-विश्रान्त-विधांधर-सरस्वतीकण्ठाभरण-बुद्धिसागर-मुष्टिव्याकरण-कालापक-भीमसेने-अब-गौर.Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22