Book Title: Jalpmanjari
Author(s): Pungav Prachya Muni, Lalitvijay
Publisher: Atmanand Sabha
View full book text
________________
भीजल्प
पिराधः तदा संयुक्तयोस्तयोः स विरोध: मुतरामुपलभ्यते । यथा अलानकयोः संयोगे अनवस्य नाश, जपासमा परिना
स्पज्योष्णत्वमङ्गीकरोति विरोधः सुतरामपळभ्यते, वयात्रापि इति चेन,॥ १४ ॥
" गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥१॥” इति ।
यथा केवलो गुडः कर्फ जनयति, केवलं नागरं पित्तं जनयति । योोंगे पित्तकफादि(क) कोऽपि दोषो न स्यात, मत्या ।। शरीरपुष्टयादिगुण एव । तथात्रापि भेदाभेदयोरेफत्र वस्तुनि संवेशितयोर्नदोषः । दिगम्बरा अपि जैना एव । तेहिखीमुकिकेनलिएकी न मन्यन्ते । इति जैनमतम् ॥
- वैशेषिकाणां देवः शिवः । द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट् पदार्थाः । प्रत्यक्षानुमाने दे -माणे इति । वैशेषिकमतम् ॥
जैमिनीयाः सर्वदं न मन्यन्ते । अपौरुषेयाः वेदाः प्रमाणं । यज्ञकरणंधर्मः । प्रत्यक्ष-अनुमान-आगम-उपमान-श्रीपति अभावाः षट् प्रमाणानि । इति जैमिनीयमतम् ॥
सप्तमं नास्तिकमतं, तेषां मते नास्ति परलोकगामी जीव इति । पृथ्वीजेलानेलगानिलाकाधादिपञ्चभूतेभ्या कायाकार। परिणतेभ्यश्चैतन्योत्पत्तिः, यथा मद्यानेभ्यो मदशक्तिः । नास्ति पुण्यपापफलं । इति नास्तिकमतम् । एतेषां षण्णां दर्शनानी || ३ मध्ये किनाम मतं भवता ? कोदेवः ? को गुरुः किं देवस्य स्वरूपं ? कियन्ति तत्वानि ? कीशो धर्मः शिवधर्मनिवन्धन ।।
mar

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22