Book Title: Jalpmanjari
Author(s): Pungav Prachya Muni, Lalitvijay
Publisher: Atmanand Sabha
View full book text
________________
श्रीजल्प
॥१२॥
Wwwwww
मृद्रव्यरूपतयाऽभेदस्याघटादिपर्यायरूपतया भेदस्य प्रत्यक्षबुद्धौ सर्वेषां प्रतिभासमानत्वात् , न च तथा मतीयमानयोरेकत्र विरो- || घा एकत्र परिपकाम्रफले रूपरसयोरपि विरोधप्रसङ्गात् । परस्परपरिहारलक्षणो विरोधो घटपटादौ भेदाभेदयोः सत्वासत्वयो । मञ्जरी ।। सदसतोरेव द्वयोः संभवति, नासतोः खरविषाणस्येव नाप्येकः सन् एकश्वासन् इति सदसतोः संभवति । तथाहि एकान्तवादिमतेऽपि एकस्मिन् वस्तुनि असतोर्भेदाभेदयोः सदसतो; परस्परपरिहारलक्षणविरोधो न संभवति किन्तु सतोरेव भेदयोः । इति एकस्मिन् पदार्थे भेदाभेदौ एकान्तवादिनापि स्वीक्रियेते, परं परस्परपरिहारेण परस्परपरिहारदोषोऽपि न । यतः समकालमेव यथा तथाविधपरिपकसहकारफले रूपरसयोः प्रतीतिः, तथा एकस्मिन् घटादौ वस्तुनि स्थासकोशकुशूलादिभ्यो मृद्रव्यात तयाडमेदा, घटादिपर्यायरूपतया तु भेदस्याध्यक्षेण प्रतीयमानत्वात् , मतीयमानयोश्च विरोधो न संभवत्येव, दष्टान्तो रूपरसादवेति । अपि च दुर्द्धरविरोधसिन्धुरभीताः परिहर्जुमशक्यत्वेनैकान्तवादिनः केऽपि केवलभेदमेव, केचिदभेदमेव, केचिनिमित्व, केपि सत्व, केचनासत्व, वस्तुतत्वं प्ररूपयन्ति वराकाः। तथाविधक्यभावात् निजोदरदरीपूरणाय गृहे गृहे जनानामांसज
म स्फुटस्फटाटोपारोपकोपदं नर्तयन्ति केऽपि करण्डिकाडम्बरधारिणः, केपि नकुलं स्वकुलकलङ्ककारिणा, केऽप्यन्युसाट । | मर्कट, केऽपि वृषभ वृषभञ्जनधियः, केऽपि सर्वमानवोत्कटा बोत्कटं, केऽपि कुर्कुट, स्वकुटुम्बपोषाय । केऽपि दुर्दैववशात् स्वाद
पूरणाय द१रं मर्दयन्ति ननावर्चनादिभिः । केपि किंशुकनासिकं शुक केपि केकिन निजाकेच, केपि हरिण, केऽपि करिण केऽपि केसरिणमपि शरणमागत नर्तयन्ति । सर्ववादिशिरोमणेः स्याद्वादवादिनी महात्म्यवर्णनं कर्तुं केन शक्यते ? यतो येन स्याद्वादमहामन्त्रेण मन्त्रिताः सर्वेषां घटपटमुकुटादिभावानां भेदाभेदनित्यानित्यसत्वासत्वादिविरुद्धधर्मा एकस्मिन् ॥ १३ ॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22