Book Title: Jalpmanjari
Author(s): Pungav Prachya Muni, Lalitvijay
Publisher: Atmanand Sabha
Catalog link: https://jainqq.org/explore/034175/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ दुब्रमच्छलफलसम ॥ जल्पमञ्जरी ॥ प्राच्यमुनिपुश्वविरचिता (?) संशोधिताच-श्रीमदल्लम विनयमान वो ते वासिना मुनि लालताजिया P न्यायाम्भोनिधि–श्रीमद्विजयानन्दसूरीश्वर शिष्य श्रीमत्प्रमोदविजय शिष्य-श्रीमदमृतविजय शिष्य-श्रीकीर्तिवि मुनिवर्योपदिष्ट-बडनगर-वास्तव्य-प्राग्वाट मोरवाल ) ज्ञातीय-शा. उमेवरामपत्नी-जेठीबाई-स्मर NHai गार्थ तत्पुत्रत्रिभुवनप्रदत्तद्रव्य साहाय्येन प्रकारायित्री भावनगरस्था श्रीजैन "आत्मानन्द सभा" मीरानिर्वाणात् २४४४. आत्मसंवत् २३. विक्रमसंवत् १९७४, * ईवीसन् १९१८. E APrintod by Galsbohand Lalubhai at the Anand Printing Press BHAVNGAR... GHARA P ATRA H Page #2 -------------------------------------------------------------------------- ________________ ॥ निवेदन ॥ महाशय वाचकवृन्द ! माज आपके करकमलोंमें अपूर्वग्रन्थरूप उपहार समर्पण किया जाता है। भाशा है कि आप । सम्बन इस यत्न संपादित प्रन्धरत्नकों सहर्ष स्वीकारकर ग्रन्थकर्ताके अनल्प प्रयासकों सफलता देंगे। इस जसमंजरी नामक ग्रन्थकों किस विद्वानने किस समयमें निर्माण किया है, इस विषयका कोई निश्चित साधन न मिलनेसें इसबातका कुछमी उल्लेख नहीं करशकताहूं । यह संशोधक भाप सज्जनोंसेंही निवेदन करता है कि प्रस्तुत ग्रन्थ यत्कर्तकहो उसकी सूचना देकर उपकृत करें । ग्रन्थ संशोधनके समय सिर्फ एकही पुस्तक मुनिमहाराजश्री मानविजयजीद्वारा प्राप्त हुआहै । मता एकही प्रतिके आधारसे प्रस्तुत प्रन्थ संशोधन किया गया है । जिससे किसीभी स्थानपर जो कोईभी स्खलना हुईहो या लेखक शोधक अक्षरयोजकका प्रमाद हुआहो तो उसे सुधारकर वांचनेकी प्रार्थना है । यह पुस्तक सद्गत निजजननी श्रीमति जेठीवाईके स्मरणार्थ श्रीमाद्विजयानन्दसूरि (आत्मारामजी ) महाराजके प्रशिष्य मुनिमहाराजश्री अमृतविजयजीके शिष्य मुनिमहाराजश्री किर्तिविजयजीने उपदेशद्वारा बडनगर निवासी निजभ्राता त्रिभुवनदास उमेदरामसें प्रकाशित करवाया है। संवत-१६७४-भाषाढ कृष्ण अष्टमी-राजनगर. निवेदक-मुनिश्री वल्लभविजयजी चरणचंचरिक मुनि ललितविजय । - - Page #3 -------------------------------------------------------------------------- ________________ श्रीरप ॥ श्री जल्पमञ्जरी ॥ वसुधानन्दनरूपं, वसुधानन्दननखत्विषं नत्वा । वसुधानन्दनगणभृन्नतक्रमं वर्द्धमानजिनम् ॥ १ ॥ सुधानन्दनसूरीन्द्र - पादपद्मप्रसादतः । मुग्धबोधाय मुग्धोऽपि कुर्वेऽहं जल्पमअरीम् ॥२॥ युग्मम् ॥ सकखमामाणिकमाणिमतीतस्फीतमहीरुहजातिख्यातिमद्धरिचन्दनायमानाः, सरससुकोमल सुशीतलताद्य नणुगुणग्रामरामैणीयकरमा घाम सर्वजनाप्यायकसुवचनरचनाहरिचन्दनायमानाः । मानातीतगुणग्रामाः । समागम्यतां, आगम्य तामरसमिवामरसमानरूपाः सहस्रपादैरिव स्वपादैरिदमासनमलयितां, क्रियतामनुग्रहः स्वविग्रहेण । अद्यास्माकं निरर्गलानि भाग्यानि जागरितानि तानि यतो युष्माशा मादृशानां सदनं सदनङ्गरूपा अकूपारा इव गुणगणानां प्राप्नुः । यत उक्तं, “साधूनां दर्शनं श्रेष्ठं तीर्थभूता हि साधवः । तीर्थं फलति कालेन सद्यः साधुसमागमः ॥ १ ॥ " यतः उत्तमान के के गुणा वर्ण्यन्ते ? मञ्जरी ॥ Page #4 -------------------------------------------------------------------------- ________________ श्रीजल्प मश्वरी॥ २॥ " चेतः साईतरं वचः सुमधुरं दृष्टिः प्रसन्नोज्ज्वला शक्तिः क्षान्तियुत्ता मतिः श्रितनया श्रीर्दीनदेन्यापहा.। रूपं शीलयुतं श्रुतं गतमदं खामित्वमुत्सेकता निर्मुक्तं प्रकटान्यहो नव सुधाकुण्डान्यमून्युत्तमे ॥२॥" अपि च कुतः समागताः ? समागता । बहवो रटानां शुभवतां भवता । किमत्र प्रयोजन ! योजन विषाच करमणयोरमलयोः परिपृच्छयमानमस्ति । अस्ति स्वस्ति भवतां ? कस्मिन् देशे कस्मिंश्च सनिवेशे युष्माकमायुष्मता पास आसीत् ? किनामा ग्रामः काम्यते स्ववाववेश्मतया ? त्वया कानि कानि शास्त्राण्यधीतानि वर्चन्ते ? केषु केषु शाखेषु अत्यन्त परिचय उपचीयते भवतां ? किमसहख्यसङ्ख्यावल्लक्षपक्षविहितबहुलक्षणे लक्षणे ? किंवा पीयूषमाधुर्यधुर्यसौकुमार्यप्रत्यक्षम्रक्षणमरव्यहारहूराहकारहुकारवारिहारिव्याहारपरम्परापरार्थसार्थसन्दर्भगर्भनानाग्रन्थप्रथनमत्यानव्यश्रव्यकाव्यरसमसरास्वादनसायमान सकलकविकुलाविकलनिरत्ययसौहित्येसाहित्ये ? किं वा वादिपराजयभीतकविजनरक्षादशाने छन्दःशाने ? किंवा कविषमकशाने ज्योतिष्कशास्त्रे ? किमथवा जाइयतायाखंडोबण्डाडम्बरविडंबकानकच्छेकविवेककरपरसहसहेतुकरनिकरपरिकरानुकतसदर्के शुभोद त ? व्याकरणे चेत-व्याकरणानि पनि सन्ति । तमामानि यथा-ऐन्द्र-जैनेन्द्र-सिद्धहेमर्चन्द्र-पौणिनीय-सारस्वत-शाटायन-धामन-विश्रान्त-विधांधर-सरस्वतीकण्ठाभरण-बुद्धिसागर-मुष्टिव्याकरण-कालापक-भीमसेने-अब-गौर. Page #5 -------------------------------------------------------------------------- ________________ भीजल्प- पहारी॥ नयोत्पल इत्यष्टादश व्याकरणानि, एतेषां मध्ये किंनाम व्याकरणमधीतमस्ति ? भवतु या यत्न साध्यन्तां सद्गतप्रयोगा:- अतिर्जरः, अतिरसं, अतिजरं कुलं, भवानरः, भवावेचूशूरः, भवाबूथरः, भवाच्छरः, एते चतुष्कमयोगाः । आख्यातप्रयोगाश्च-असत्, असोत, असनिष्ट, मारिरेमा, मामीमिलिर, (२) असीदाम, अर्घाः, अस्यिाः इत्यादिकियाप्रयोगा। साहित्ये चेत्, केके साहित्यग्रन्था मन्थानकल्पानल्पस्वबुद्धा दधिवदवगाहिताः ? तमामानि यथा-सदोश्रयदाश्रय-शश्यकविरहस्य-विदग्धखमण्डन-पद्मानन्दकाव्य-महानन्दकाव्य-रघु-माघ-नैषध-कुमारसंभव-कविशिक्षा-मेघदूत-नेमित-चेतोदूत-मुरारिनौटक-मुद्रितकुमुदचन्द्रनाटक-रङ्गमङ्गलनाटक-दूताड्दनाटक-प्रमरतिनाटक-मोहपराजयनाटक-करुणावज्रायुधनाटक-जिनशेतक-विहारशतक-सूर्यशेतक-सोमशेतक-अमरुशतक-मुकृतसङ्कीर्तन-रामरमणकलि-खणेप्रशस्ति-कीचिकौगदी प्रमुखग्रन्था निजनिर्मलमज्ञापरिज्ञानमुकुरान्तः सङ्क्रामिताः श्रीमद्भिर्विदूच्चक्रशनः ? । छन्दः शाने चेदतीव परिचयस्तर्हि श्रूयन्तां तद्ग्रन्थनामानि,-छन्दोऽनुशासन-वृत्तरत्नाकर-अलङ्कारचूडामणि-वाग्भट्टालङ्कार-काव्यप्रकाश-तत्संकेत-कविशिक्षापरिमलादयोऽन्येऽपि बहवः । ज्योतिः शास्त्रे चेत् रत्नमाला-मुहूर्तगार-वारोहीसंहिता-नारचन्द्र-नरेपतिजयचर्या-त्रैलोक्यप्रकाश-भुवनदीपकखण्डखाय-करणेकुतूहलादयो भूयांसोऽपि ज्योतिर्ग्रन्थाः। तर्के चेत् युष्माकमायुष्मता शेमुषी विशेषसंमुखीनखमासेदुषी तदा पणां दर्शनानां स्वरूपं निरूप्यतां । तद्यथा" बौद्धं नैयायिकं साडूख्यं जैनं वैशेषिकं तथा । जैमिनीयं च नामानि दर्शनानाममून्यहो ॥१॥" नोर-नौजचशौ जशविति चतुष्टयरुपाणामिः तुक छत्वं चतोयानां विकल्पनात् ।। Page #6 -------------------------------------------------------------------------- ________________ | सत्र तावद् बौद्धमते, बुद्धो देवता, द्वे प्रमाणे, प्रत्यक्षं अनुमानं च । तत्रायं घटः अयं पट इत्यादिकल्पनानामसझारहितं श्रीजल्पइन्द्रिय पदार्थसंयोगोत्पनं निश्रयरूपं अभ्रान्तं प्रत्यक्षं पक्षधर्मत्वं स्वाश्रयमध्यवर्त्तमानत्वं १ सपक्षसत्वं स्वाश्रयसमानधर्मे पदा11811 |र्थेऽपि वर्त्तमानत्वं २ विपक्षासत्व स्वाश्रयविपरीतवस्तुमध्याऽवर्त्तमानत्वं ३ इति रूपत्रययुक्ताल्लिङ्गाल्लिङ्गिनः पदार्थस्य ज्ञानमनुमानं २. या पर्वतोऽयं वह्निमान् धूमवत्त्वात् । अत्र पर्वतः पक्षः धूमवच्वं हेतुः, स च पक्षे स्वाश्रये पर्वते वर्त्तते इति पक्षधर्मत्वं १ सपक्षे महानसादो वर्त्तत इतेि सपक्षसच्च २ विपक्षे जलाशयादौ नास्तीति विपक्षासत्वं ३ इति हेतोस्त्रीणि रूपाणि इत्यनुमानं २ सर्ववस्तु अनित्यं क्षणक्षा स्थूलपदार्थ निराकरण, केवलाः परमाणव एव तत्त्वं इति बौद्धमतसङ्क्षेपः ॥ १ ॥ नैयायिकम ईश्वरो देवता सर्वव्यापी सर्वज्ञो जगत्कर्त्ता नित्यश्च । प्रमाण- प्रमेयं-संशय-प्रयोजन- दृष्टान्त-सिद्धान्तअवयव - तर्क- निर्णय-वाद- जल्पवितण्डा - हेत्वाभास-छ- जोति-निग्रहस्थानानि, इति षोडश तत्वानि । तत्रार्थोपलब्धिहेतुः प्रमार्ण, अर्थस्य-पदार्थस्य योपलब्धिर्ज्ञानं तस्य यन्मुख्यं कारणं तत्प्रमाणं । तच्चतुः प्रकार, प्रत्यक्षं १ अनुमानं २ उपमानं ३ मागमः ४ । तत्रेन्द्रियपदार्थसंयोगोत्पन्नं व्यवसायरूपं अव्यभिचारि ज्ञानं प्रत्यक्षं । अनुमानं प्रागुक्तस्वरूपं । उपमानं प्रतीतमेव । - श्रीरामः सिद्धान्तः । १ । प्रमेयं प्रमाणग्राह्यपदार्थों घटपटादिः । २ । संशय-प्रयोजन- दृष्टान्त-सिद्धान्ताः प्रतीताः । अवयवाः पञ्चानुमानप्रमाणस्य । ते च यथा-प्रतिज्ञा- हेतु दृष्टान्त - उपनय-निगमाः । साध्यधर्मविशिष्टो धर्मी पक्षः, साध्यविशिष्टः साध्ययुक्तः पक्षः प्रतिज्ञा, यथा पर्वतोऽयं वह्निमान् नास्ति सर्वज्ञः शीतो वह्निः इत्यादि प्रतिज्ञा १ धूमवत्त्वादिति हेतुः २ यो यो धूमवान् स स वहिमानिति व्याप्तिः, यथा महानसं इति दृष्टान्तः ३ धूमवांश्चायं इति उपनयः ४ हेतोः साध्यविशिष्टे धर्मिणि पक्षे मञ्जरी ॥ ॥ ४ ॥ Page #7 -------------------------------------------------------------------------- ________________ भीजप मञ्जरी॥ प्रथमान्तविशेषणतयोपनयनमुपनयः, हेतोरुपसंहारवचनमुपनयः, इति वचनात् तस्मादहिमानिति निगमः ५ हेतोः कारणात् सा| ध्यधर्मस्य पक्षे नितरां गमनं पुनः प्रथमान्ततया कथनं निगमः, हेतूपदेशेन साध्यधर्मोपसहरणं निगमनमिति वचनात् इति पञ्च अवयवाः अनुमानस्य । तर्को विचारः ८ निर्णयो निश्चयः ९ वादः आचार्यशिष्ययोः पक्षपतिपक्षपरिग्रहात् या कथाभ्यासहेतुदि. १० विजिगीपोर्जेतुकामस्य पुरुषस्यसकथा जल्पः ११ युक्तिरहितो जल्पो वितण्डा १२ हेत्वाभासाः हेतुवदाभास माना मिथ्याहेतव इत्यर्थः। ते च पञ्च सिद्ध-विरुद-नैकान्तिक-कालात्ययापदिष्ट-प्रकरणसमारव्याः। तत्र यो हेतुः पक्षे स्वाश्रये न पर्चते सोऽसिद्धः, यथा अनित्यः शब्दः चक्षुधात्वात् अत्र चक्षुह्यत्वं हेतुः शब्दे पक्षे न विद्यते इत्यसिद्धः १ यो हेतुः पक्षे स्वाश्रये सपने स्वाश्रयसमानपदार्ये न वर्चते, विपक्षे स्वाश्रयविपरीते पदार्थ वर्तते स विरुद्धा, यथा अश्वोऽयं विषाणित्वाद ययात्र विषाणित्वं हेतुः स्वाश्रये पक्षेऽन्ये न वर्चते सपक्षेऽश्वसमानेऽन्यस्मिन न वर्त्तते किन्तु तद्विपरीते विपक्षे गवादौ वर्त्तते अतोऽयं हेतुविरुद्धा, पक्षसपक्षावृत्तिः केवळविपक्षवृत्तिविरुद्ध इति वचनात् । अत्र नोदकः माह-अयं हेतुः पक्षे स्वाश्रये न वर्त्तते अतोऽसिद्धः कस्मान भवति ? - उच्यते-यो हेतुः सपक्षे विपक्षे वर्तते पक्षे खाश्रये न वर्चते सोसिद्धः, यथा नित्यः शब्दः चक्षुवित्वात् इति चक्षुप्रापत्वं शदस्य सपक्षेऽन्यानित्यपदार्थ घटादौ शब्दस्य विपक्षे नित्यपदायें आकाशादौ च वर्तते इति युक्त्या विषाणित्वादयं हेतुनासिद्धः किन्तु विरुद्ध एव २ यो हेतुः पक्षे सपने विपक्षे च पर्त्ततेऽसावनैकान्तिकः, यया नित्यः शब्दः प्रमेयत्वात् , अत्र प्रमेयत्वं हेतु पक्षे शन्दे Page #8 -------------------------------------------------------------------------- ________________ मञ्चरी॥ भीजप- || सपक्षे अन्यनित्यपदार्थे विपक्षे चानित्ये घटपटादौ वर्तते अतोऽनैकान्तिकः पक्षप्रयवृचिरनकान्तिक इति पचनावः। यत्र देवा- वुपन्यस्ते साध्यधर्मप्रत्यक्षेणानुमानेन आगमेन बाधितो भवति स हेतुः कालात्ययापदिष्ट उच्यते । प्रत्यक्षबाधितो यथा शीतो वहिर्दाहकत्वात् , अत्र बहवः प्रत्यक्षेण वढेरुष्णत्वमेव प्रतीयन्ति न शीतत्वमिति प्रत्यक्षबाधितः । अनुमानवाधितो.यथा नास्ति सर्वज्ञः प्रमाणपञ्चकाग्राह्यत्वाम् इति अत्रैव प्रत्यनुमान-अस्ति सर्वज्ञः अविसंवादिचन्द्रग्रहणादिज्योति शास्त्रनिर्माणानुपपवेरिति । आगमबाधितो यथा ब्राह्मणेन मुरा पेया द्रवत्वात् जलवदिति, आगमे ब्राह्मणानां सुरापानं निषिद्ध इति आगमबाधितः । ४ । यो हेतुः स्वपक्षस्य स्वाश्रयस्य साध्यधर्मविशिष्टस्य साधने परपक्षस्य विपक्षस्य दुष्टसाध्यरहितस्य साधनेऽपि तथैव त्रिरूपः प्रकरणसम उच्यते, प्रकरणपक्षे विपक्षे च तुल्य इत्यर्थः । यथा अनित्यः शन्दो नित्यधर्मानुपलब्धः घटवदिति, नित्यः शम्दो:नित्यधर्मानुपलब्धेः आकाशवदिति । अत्र नोदको वदति, प्रत्यनुमानसद्भावात् कालात्ययापदिष्टोऽयं हेतुरिति चेत्-कालात्ययापदिष्टे प्रत्यनुमानकरणे. रेख न्तरं, अत्र तु प्रकरणसमे स एव हेतुः शब्दघटनया इति भेदः इति पञ्चहेत्वाभासाः । एतेषां भेदाः ग्रन्थविस्तरभयानदर्शिताः इति पञ्चहेत्वाभासस्वरूपम् १३ ।। छलं त्रिधा वाक्छल १ सामान्यच्छलं २ उपचारच्छलं ३ । वाक्छलं यथा-नव कम्बलाः संभवन्ति, दरिदस्यास्यैकस्यापि कम्बलस्यासंभवात् इति वाक्छलं १ सामान्यच्छलं यथा-ब्राह्मणे विद्याचरणसंपदिति वादिना प्रतिपादिते प्रतिवादी पक्ति, वात्ये संस्कारवर्जिते क्रियारहितेऽपि ब्राह्मणे सा भविष्यति, व्रात्योऽपि ब्राह्मण एवेति सामान्यच्छलं.२. उपचारच्यावं यथा Page #9 -------------------------------------------------------------------------- ________________ मारी॥ श्रीजरप-3 मञ्चाः क्रोशन्ति, मश्चयुक्ताः पुरुषाः क्रोशं यावद्गच्छन्ति इति वादिनक्ति प्रतिवादी माह, अचेतना पश्चाः कथं क्रोशं यावद्वच्छ- न्ति ? इत्युपचारच्छलं १४ जातयो दूषणाभासाः क्षणवदाभासमानाः मिथ्यादूषणानि, ताश्च चतुर्विंशतिर्यथा-सौधर्म्य-वैधयं-उत्कर्ष-अपकर्ष वर्ण्य-अर्वर्ण्य-विकल्प-साध्य-प्राप्ति-अप्राप्ति-प्रसङ्ग-प्रतिदृष्टान्त-अनुत्पत्ति-संशय-प्रकरण-अहेतु-अर्थापनि-विशेष-उपपतिउपळन्धि-अनुपलब्धि-नित्य-अनित्य-कार्यसैमाः । तत्र साधम्र्येण समानधर्मेण पक्षसत्कगुणेनैव-प्रत्यवस्थान साधम्यसमाः जातिः, यया अनित्यः शब्दः कृतकत्वात् घटवदिति, प्रयोगे नित्य (1) शब्दो निरवयत्वात् आकाशवंदिति प्रत्यवस्थानं अत्र कृतकत्वं निरवयवत्वं च द्वयमपि शब्दस्य गुणो धर्मः इति समानधर्मेण प्रत्यवस्थानं । वैधयण विरुदधर्मेण पक्षन्यविरिक्तेन प्रत्यकस्थानं वैधय॑समा जातिः, यथा-अनित्यः शब्दः कृतकत्वात् , अस्मिन्नेव प्रयोगे प्रतिवादी वक्ति, नित्यः शब्दो निरवयस्वात् , अनित्यं हि सावयवत्वं दृष्टं यथा घटपटादि, अत्र सावयवत्वं शब्दस्य धर्मो न भवति इति विरुद्धधर्मेण प्रत्यवस्थानं वैधम्यसमा ३ उत्कर्षसमा जातिः यथात्रैव प्रयोगे कृतकत्वात् घटवदनित्यः शब्दः तथा मूर्तोऽपि भवेत् घटवदिति, शब्दे मूर्तत्वधर्मोत्कर्षापानादुत्कर्षसमा जातिः ३ अपकर्षसमा जातियथा कृतकत्वात् घटवदनित्यः शब्दस्तया अश्रावणोऽपि अश्रवणग्राह्यो भवतु इति शब्दस्य श्रावणत्वमपकर्षयति ४ साध्यदृष्टान्तधर्मविपर्यस्यतः संशयं कुर्वतः प्रमातुः पुरुषस्य साध्यधर्मदृष्टान्तधर्माणां वैशिष्यकथनात् वावर्ण्यसमे जाती । यतो यादकृतकत्वधर्मो घटस्य न तादृक् शब्दस्य याहक् शब्दस्य न ताहक् घटस्य, घटस्य हि कुंभकारादिजन्यकृतकत्वं इति वर्ण्य ५ अवर्ण्यसमे जाती ६ विकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः, यथा तत्रैव प्रयोगे कृत BI ॥ ७ ॥ Page #10 -------------------------------------------------------------------------- ________________ श्रीजल्प ॥ ८ ॥ कत्वात्, किञ्चित् कृतकं वस्तु मृदु किञ्चित्कर्कशं, तथा किश्चिद्वस्तु नित्यं शब्दादिकं किञ्चिद् घटपटादिकमनित्यमित्यपि भविष्यति इति विकल्पसमा जातिः ७ साध्यसाम्यापादनेन साध्यसमा जातिः, यथा यादृशो घटस्तादृशः शब्दस्तर्हि शब्दसाध्यं तद्वद् घटोऽपि साध्यो भवेत् ८ माध्यमाप्तिविकल्पाभ्यां प्रत्यवस्थानं प्राप्त्यप्राप्ती जाती । यथा कृतकत्वहेतुः साघनं साधनं प्राप्याप्राप्य वा साधयति, प्राप्य चेत् द्वयोः साध्यसाधनयोर्विद्यमानयोरेव प्राप्तिर्न सदसतोः, द्वयोश्च साध्यसाधनयोः सत्वे सव्येतरगोविषाणयोरिव न साध्यत्वं साधनत्वं च, अप्राप्येतु साधनत्वमयुक्तं अतिप्रसङ्गात् इति प्रात्यप्राप्तिसमे जाती ९--१० अतिमसङ्गापादनेन प्रसङ्गसमा जातिः, यथा यद्यनित्यत्वे कृतकत्वं तदा कृतकत्वे किं साधनं १ तत्रापि किमिति ११ प्रतिदृष्टान्ते | तत्मतिकूलदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः, यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् घटवदिति उक्ते, जातिवादी वदति, यथा घटः प्रयत्नानन्तरीयकोऽनित्यो दृष्टः । एवं प्रतिदृष्टान्तरूपं आकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टं कूपखननादिमयत्नानन्तरमुपलम्भात् १२ अनुत्पच्या प्रत्यवस्थानं अनुत्पत्तिसमा जातिः, यथानुत्पन्ने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः वर्त्तते ? इति १३ साधर्म्यसमा वैधर्म्यसमा च या जातिः, किं घटः साधर्म्यात् कृतकत्वादनित्य उत तद्वैधर्म्यात् आकाशसाधर्म्याभिरवयवत्वान्नित्य इति ? १४ प्रकरणात्प्रत्यनुमानात् जाता प्रकरणसमा जातिः, यथा अनित्यः शब्दः कृतकत्वात्, अत्र प्रयोगे नित्यः शब्दः श्रावणत्वात् १५ हेतो काल्यानुपपच्या हेतुसमा जातिः, यथा हेतुः साध्यात्पूर्वं पश्चात्सह वा भवेत् पूर्व बद ?- इति साध्ये तत्साधनं कस्य स्यात् ? पश्चाच्चेत् ब्रूहि, साध्यं पूर्व सिद्धं किं साघनेन हेतुना ? युगपचेत् तदा सव्येतरगोविपाणयोरिव तयोः साध्यसाधनभावो न भवेत् १६ अर्थापत्याप्रत्यवस्थानं अर्थापत्तिसमा, यथा यद्यनित्यघटादिसाधर्म्यात् कृत मञ्जरी । 112 11 Page #11 -------------------------------------------------------------------------- ________________ मञ्चरी॥ कत्वात् अनित्यशब्दस्तहि अर्थादापद्यते निरवयत्वादाकाशसाघानित्योऽपि १७ अविशेषेण प्रत्यवस्थान अविशेषसमा जातिः, श्रीजल्प- यथा यदि कृतकत्वैकगुणेन शब्दघटयोरेकत्वादनित्यत्वमिष्यते तदा सर्वेषां भावानामविशेषेणैकैकेन गुणेन सादृश्य, एवंच प्रमे । यत्वगुणेन घंटाकाशयोः साम्यं, घटो नित्यः स्यादाकाशं वा अनित्यं स्यादिति १८ उपपश्या प्रत्यवस्थानं उपपचिसमा जातिः, यया यदि कतकत्वस्योपपत्या शब्दस्यानित्यत्वं तथा(तदा)निरवयत्वोपपच्या नित्यत्वमपि १९ उपलया प्रत्यवस्थानं उपलब्धिसमा जाति, यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वान्न खलु प्रयत्नानन्तरीयकत्वमनित्यत्वसाधनं येन विनासाध्यं नोपलभ्यते उपलभ्यते च प्रयत्नानन्तरयिकत्वं विनापि विधुदादीनामनित्यत्वं २० अनुपलब्ध्या प्रत्यवस्थानं अनुपलब्धिसमा जातिः, यथाऽत्रैव प्रयत्नानन्तरीयकलहेतो षक्ति न प्रयत्नकार्यशब्दः प्रागुच्चारणादस्त्येव विकरणयोगात्तु नोपलभ्यते २१ नित्यानित्यत्वविकल्पेन प्रत्यवस्थान नित्यसमा जातिः, यथा अनित्यः शब्दः इति पक्षे प्रतिवादी वदति, येयमनित्यता शब्दस्योच्यते, सा नित्या अनित्या वा स्यात् ? अनित्या चेत्तदा तस्या अपगमे शब्दो नित्य एव, नित्या चेत्तदापि तद्धर्मित्वाचदिव शब्दोऽपि नित्य एव २२ सर्वमावानामनित्यत्वोद्भावनेन+ प्रत्युवस्यानमनित्यसमा जातिः, यथा घटसाधाऽनित्यत्वेन यदि शब्दस्यानित्यत्वं तदा सर्वभावानामस्त्येव किमपि घटसाधर्म्य प्रमेयत्वादिना इति सर्वेऽप्यनित्या एव, अथ ते नानित्यास्तदा शब्दोऽपि मा भवतु २३ प्रयत्नकार्येण तत्वोपन्यासेन प्रत्यवस्था कार्यसमा जातिः, यथा प्रयत्नस्य द्वैरूप्यं किश्चिदसदेव जायते घटादिकं, किश्चिदावरणव्युदासादिनाभिव्य॑ज्यते, ततः प्रयत्नेन शब्दो जन्यतेऽभिव्यज्यते वा इति संशयापादनेन कार्यसमा जाति: २४ इति जातयो दूषणामासाः ॥ १५ ॥ युक्त्या। + भनित्यत्वप्रकटीकरयोन । ॥९ ॥ Page #12 -------------------------------------------------------------------------- ________________ भोजप परोऽपि पक्षो येन निगृखते तभिप्रास्थानं । निधास्थानभेदा २२ द्वाविंशतिर्यपा-प्रतिज्ञापानिा, मतिबान्तर, पनि विरोधा, मतितासन्न्यासः, सैन्तरं, मर्यान्तर, निरर्थक, भविशातीर्थक, भपोर्थक, भमाका, मन, मैषिक, पुनम भाषणं, मौन, भमतिमासनं, विपक्षा, मतीनुशा, पर्यनुयोग्योपेक्षण, निरंनुयोज्यानुयोगा, अपसिखान्य हेत्वामयसाप ।। एतद्व्याख्योदाहरणानि प्रन्थान्तराद् श्रेयानि । इह महेपस्यापिकतत्वात् । नैयायिकानां पते इन्द्रियपदार्पसंयोगा सनिर्णस्वस्य मामाण्यं इति नैयायिकमतसझेपः ॥ साङ्ख्याः केचिदीधरं देवं मन्यन्ते तेषां सर्वेषां पञ्चविंशतिः २५ तत्वानि । तत्र संस्व-रज-तमोरूपगुणत्रयप्रसादताप-देन्यरूपकार्यलिङ्गस्य कार्यहेतोर्या समावस्था (सा) प्रकृतिः, तस्याश्चतुर्विंशतिर्मेदाः, अपरः पुरुषो भीवइति पञ्चविंशति ३५ ।।। स्तत्वानि । तत्र शुभाशुभं पुण्यपापादिकं प्रकृतिः करोति, प्रकृतिबंध्यते, प्रकृतिर्मुच्यते । मकृत्या सहात्मनो यदा वियोगः । स्यात्तदा मोक्षो जीवस्य । साख्यानां जीवस्वरूप,-" अमूर्त्तश्चेतनो भोक्ता नित्यः सर्पगतोऽक्रियः । अर्को निर्गुण सूक्ष्म भास्मा कापिलदर्शने " ॥१॥ सर्व वस्तु नित्यं, प्रत्यक्षमनुमानमागम इति प्रमाणत्रयं । इति सामख्यमतम् । जैनमते जिनो देवः । जीव-अजीवे-पुण्य-पा-आश्रेव-सर्वर-निर्जरी-बन्ध-मोक्षा इति नव तत्वानि । सम्पग मान-11 दर्शनचारित्रयोगात् मोक्षो भव्यानां । द्वे प्रमाणे, प्रत्यक्ष परोक्षं, स्पष्टज्ञानं प्रत्यक्षं, तद् द्विविधं मुख्य सांव्यवहारिक च । तत्र ।। कर्मक्षयात् मानमवधियनः पर्यायकेवलज्ञानरूपं जीवमात्रसाक्षिकं ज्ञानं मुख्य । ननु कयमिदं प्रत्यक्ष । उच्यते अक्षो जीवस्त मतिगत प्रत्यक्षमिति व्युत्पत्तिः । सांव्यवहारिकपिन्द्रियद्वारोत्पन्न प्रत्यक्ष, अन्यत् सर्व परोक्षं स्मरणमत्यमियनं, उपमानार्गमा-11 मको निर्माण तीव-पुण्य-पा-आशेवर ते प्रमाणत्रयं । इति Page #13 -------------------------------------------------------------------------- ________________ मञ्जरी॥ भोजप-गमार्थापतिभेदाः सर्वेऽपि परोक्षान्तर्गता एव जैनमते । नित्यानित्यभेदसत्वासत्वसामान्यविशेषादिनानाशम्दबलपर्माघारं सर्वस्तु।। अनेकान्वरूपं स्याद्वादरूपं । ननु समस्तवस्तुस्तोममरूपणायामनेकान्तवादे मन्यमाने दुर्द्धरविरोधगन्धसित्पुरो मदोंडरवयोत्कन्धरतां दधानः स्थानस्थानामानमानवमनःकम्पमापादयन् केन वारयितुं शक्यते ? यदि सर्व वस्तु नित्यं तर्हि अनित्यं यं । अनित्यं चेचदा नित्यं कथं ? एवं भेदाभेदसत्वासत्वसामान्यविशेषरूपमिति विरोधः, न हि भवति यथा-यदेव पीयूषयूद्राक्षेपारसविशालरसालादिमधुरं तदेव वस्तु कटु, यदेव निंबकळंबक्कुटजादि कटुकं तदेव मधुरं । यदेव - चम्पकाशोकपूनागनागलवलमियकुहिन्ताळतालतमालरसालमियालबकुळचक्रवालमत्रालातिपाटलपाटळपटलकुन्दमुचकुन्दकदम्बकमरुव कदमनकवासन्तचित्रपनन्नवमालिका मल्लिका कुसुमादि सुगन्धवन्धुरं तदेव दुर्गन्ध । नहि पत्रातपस्तत्र छाया, यत्रच्छाया तत्रातफा नहि यत्राकारनिकुरुम्बमलम्बता, तत्रालोक आलोक्यते लोकैः । नहि यत्र वनमध्ये केशरी प्रसरीसरीति स्वरीतिविहारी, सन-गन्यासिन्युरो मदोदुरता दधते । यदि वहिरुष्णोऽस्ति तदा तस्य शीतत्वं नास्ति । जलं यदि शीतलं वदोष्णं न भवति । बर्दिव्यकरणे शीतत्वोपलम्भः औपाधिका कादाचित्कत्वादप्रमाणः । जलस्य वतियोगादुष्णत्वमौपाधिकमप्रमाणं । नहि यदेव मेरुमहीपरादिक महत्यमाणं तदेव लघुप्रमाणं भवति परमाण्वादिवत् । नहि यदेव हस्त्यादिकं महत्कायं तदेव कुन्युपिपीलिकादिक्दशल्पकाय यते ६ इति विरोधः प्रत्यक्षलक्ष्य एव विचक्षणानां । तत्र दुर्दरविरोधव्याधिविध्वंसनायायतषिया महावैयेनेवानवपसाङ्गोपाङ्गस्यादादरसाशासङ्ग क्शेन प्रतिक्रियते । अनयोविरुद्धधर्मयोः को नाप विरोधः १ किं सहानवस्यालक्षणोऽयवा परस्परपरिहारस्थितिल BIH क्षणोवध्यघातकखभावो वा ? तत्र विरोधनयमध्ये व तावत्सहानवस्थानलक्षणः, मृद्रव्यलक्षणे पदार्थे स्थासकोशकशूलघठसे Page #14 -------------------------------------------------------------------------- ________________ श्रीजल्प ॥१२॥ Wwwwww मृद्रव्यरूपतयाऽभेदस्याघटादिपर्यायरूपतया भेदस्य प्रत्यक्षबुद्धौ सर्वेषां प्रतिभासमानत्वात् , न च तथा मतीयमानयोरेकत्र विरो- || घा एकत्र परिपकाम्रफले रूपरसयोरपि विरोधप्रसङ्गात् । परस्परपरिहारलक्षणो विरोधो घटपटादौ भेदाभेदयोः सत्वासत्वयो । मञ्जरी ।। सदसतोरेव द्वयोः संभवति, नासतोः खरविषाणस्येव नाप्येकः सन् एकश्वासन् इति सदसतोः संभवति । तथाहि एकान्तवादिमतेऽपि एकस्मिन् वस्तुनि असतोर्भेदाभेदयोः सदसतो; परस्परपरिहारलक्षणविरोधो न संभवति किन्तु सतोरेव भेदयोः । इति एकस्मिन् पदार्थे भेदाभेदौ एकान्तवादिनापि स्वीक्रियेते, परं परस्परपरिहारेण परस्परपरिहारदोषोऽपि न । यतः समकालमेव यथा तथाविधपरिपकसहकारफले रूपरसयोः प्रतीतिः, तथा एकस्मिन् घटादौ वस्तुनि स्थासकोशकुशूलादिभ्यो मृद्रव्यात तयाडमेदा, घटादिपर्यायरूपतया तु भेदस्याध्यक्षेण प्रतीयमानत्वात् , मतीयमानयोश्च विरोधो न संभवत्येव, दष्टान्तो रूपरसादवेति । अपि च दुर्द्धरविरोधसिन्धुरभीताः परिहर्जुमशक्यत्वेनैकान्तवादिनः केऽपि केवलभेदमेव, केचिदभेदमेव, केचिनिमित्व, केपि सत्व, केचनासत्व, वस्तुतत्वं प्ररूपयन्ति वराकाः। तथाविधक्यभावात् निजोदरदरीपूरणाय गृहे गृहे जनानामांसज म स्फुटस्फटाटोपारोपकोपदं नर्तयन्ति केऽपि करण्डिकाडम्बरधारिणः, केपि नकुलं स्वकुलकलङ्ककारिणा, केऽप्यन्युसाट । | मर्कट, केऽपि वृषभ वृषभञ्जनधियः, केऽपि सर्वमानवोत्कटा बोत्कटं, केऽपि कुर्कुट, स्वकुटुम्बपोषाय । केऽपि दुर्दैववशात् स्वाद पूरणाय द१रं मर्दयन्ति ननावर्चनादिभिः । केपि किंशुकनासिकं शुक केपि केकिन निजाकेच, केपि हरिण, केऽपि करिण केऽपि केसरिणमपि शरणमागत नर्तयन्ति । सर्ववादिशिरोमणेः स्याद्वादवादिनी महात्म्यवर्णनं कर्तुं केन शक्यते ? यतो येन स्याद्वादमहामन्त्रेण मन्त्रिताः सर्वेषां घटपटमुकुटादिभावानां भेदाभेदनित्यानित्यसत्वासत्वादिविरुद्धधर्मा एकस्मिन् ॥ १३ ॥ Page #15 -------------------------------------------------------------------------- ________________ मञ्जरी ॥ प्रत्यक्षपदी नीयन्ते । यथा केनापि सर्वमान्त्रिकशिरोमणिना मणिनानाकान्तिकान्तसरीसृपशीर्षोपरि भेकः केकिवन्नृत्यकृत्य कार्यवे निजाद्भुतशत्या । यत उक्त| सालूरी कन्हमुअंगमस्स जं देश मथ्यए पाव(य)। तं मन्ने कस्सविमंतवाइणो फुरइ माहप्पं ॥१॥" ध्यधर्तिकस्वभावो विरोधोऽपि अहिनकुलयोरिव बलवदवलवतोभवति । न च भेदाभेदयोः सत्यासत्वयोलबदबलबद्भावो श्यते । नहि यन्त्रकुलेन बलवता सर्पस्य विघातः क्रियते, मार्जारेण बलवता मूषकस्य, श्वानेन पळवता मृगस्य, मयूरेण बलवता सर्पस्य, सिंहेन बलवता गन्धसिन्धुरस्य, तथा भेदेनाभेदस्याभेदेन भेदस्य, सत्वेनासत्वस्पासत्वेन सत्वस्य विधातः क्रियमाणमामाणिकैर्जनःप्रतीयते, भवतु वा कश्चिद्विरोधः, तथाप्यसौ सर्वथा कथाश्चिद्वा स्यात्, प्रकारान्तराभावात्, न ताव| द्विकल्पः प्रथमः कल्पनाई, शीतोष्णस्पर्शयोरपि प्रमेयत्वादिगुणेन विरोधासिद्धेः । न च वाच्यं शीतोष्णस्पर्शयोरेकाधारत्वं । नास्वीति एकस्मिनपि हि धूपदहनादिभाजने कचित्मदेशे शीतस्पर्शः कचिच्चोष्णस्पर्शः प्रतीयत एव । अथानयोः प्रदेशभेदोऽस्ति । यमिन् प्रदेशे शीतस्पर्शः तस्मिन् प्रदेशे उष्णस्पर्शो नास्ति । प्रदेशमेदो भवतु मा भवतु, धूमदहनायवयविनस्तु अभेद एव । नत्वस्य शीतोष्णस्पर्शाधारता नास्ति, इति वक्तुं युक्तं, प्रत्यक्षविरोधात् । तस्मान सर्वया भावानां विरोधो(वियते ( विरोध उत्पयते) कथचिदिरोषस्तु सर्वमावेषु दुस्पो न पापकः, भनेकान्तवादिमिरप्येवमङ्गीकारात् । एषा युक्तिनित्यानिस्पयोः सत्वासस्वयोः सामान्पविशेषयोरपि नेपा । ममु " प्रत्येक यो भवेरोपो इपोर्भावे कर्य न सः" इति वचनात्, प्रत्येकं पृथा भूतयोर्मेदादयोपैवि पिरोष एकाभये संयुक्तयोस्तयोः स विरोशे विशेषत उपलभ्यते । यथा अलानलयोः पृषपर स्थितपोर्यदि ॥ १३ ॥ Page #16 -------------------------------------------------------------------------- ________________ भीजल्प पिराधः तदा संयुक्तयोस्तयोः स विरोध: मुतरामुपलभ्यते । यथा अलानकयोः संयोगे अनवस्य नाश, जपासमा परिना स्पज्योष्णत्वमङ्गीकरोति विरोधः सुतरामपळभ्यते, वयात्रापि इति चेन,॥ १४ ॥ " गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥१॥” इति । यथा केवलो गुडः कर्फ जनयति, केवलं नागरं पित्तं जनयति । योोंगे पित्तकफादि(क) कोऽपि दोषो न स्यात, मत्या ।। शरीरपुष्टयादिगुण एव । तथात्रापि भेदाभेदयोरेफत्र वस्तुनि संवेशितयोर्नदोषः । दिगम्बरा अपि जैना एव । तेहिखीमुकिकेनलिएकी न मन्यन्ते । इति जैनमतम् ॥ - वैशेषिकाणां देवः शिवः । द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट् पदार्थाः । प्रत्यक्षानुमाने दे -माणे इति । वैशेषिकमतम् ॥ जैमिनीयाः सर्वदं न मन्यन्ते । अपौरुषेयाः वेदाः प्रमाणं । यज्ञकरणंधर्मः । प्रत्यक्ष-अनुमान-आगम-उपमान-श्रीपति अभावाः षट् प्रमाणानि । इति जैमिनीयमतम् ॥ सप्तमं नास्तिकमतं, तेषां मते नास्ति परलोकगामी जीव इति । पृथ्वीजेलानेलगानिलाकाधादिपञ्चभूतेभ्या कायाकार। परिणतेभ्यश्चैतन्योत्पत्तिः, यथा मद्यानेभ्यो मदशक्तिः । नास्ति पुण्यपापफलं । इति नास्तिकमतम् । एतेषां षण्णां दर्शनानी || ३ मध्ये किनाम मतं भवता ? कोदेवः ? को गुरुः किं देवस्य स्वरूपं ? कियन्ति तत्वानि ? कीशो धर्मः शिवधर्मनिवन्धन ।। mar Page #17 -------------------------------------------------------------------------- ________________ मञ्जरी ॥ श्रीजल्प- कियन्ति प्रमाणानि ? किं प्रमाणस्य स्वरूपं ? इत्यादि सर्व खरूपं निरूपणीयमभिरूपरूपैः शुभवद्धिर्भवद्भिः केके प्रमाण अन्याः स्वबुद्धिपयं प्रापिताः, अध्ययनाध्यापनादिभिः ? तन्नामानि यथा-स्याद्वादमञ्जरी-प्रमाणमुद्धरी न्यायसिद्धान्तमबडी। ॥१५॥ रत्नाकरावतारिका-मेयरत्नकोश-प्रेमेयकमलमाण्ड-सारख्यसप्ततिका-परीक्षामुखपञ्जिका तर्कपरिभाषान्यायसार यायान वतार-न्यायकममाञ्चलिन्यायचन्द्रिका-न्यायभूषण-पदर्शनसमुच्चयवृत्ति-पूर्वमीमांसा-उत्तरमीमांसा-न्यायमकरन्द-वार्षिक रक्षा-महापुरीय-खेण्डनविवरणा-रदराजी-महाविद्याविडम्बन-महाविद्याटीका--तकदीपिका-तत्वदीपिका पापिसकरणका स्वाददरत्नाकराः । एतेषां ग्रन्थानां मध्ये के के ग्रन्या अधीताः सन्ति ? के के अधीयमाना सन्ति ? किंवा शिल्यातील अध्याप्यमानाः सन्ति ? विधीयतां किञ्चिदनुमानमानन्दसंपचिदानममानमानवानां मानवानामार मुपियामयं सणा श्रीमता। कार्यतामार्यधियाऽस्मकर्णयोः स्वर्णयोग्याभरणभूषा सुवर्णरूपस्वभाषितैः गतदूषणभूषणैः । पिण्डिकाग्रहणाय तर्णका इन कौन । काकर्णनाय कर्णमादाय स्थिताः युष्मदभ्यणे सकर्णाः । इतस्ततः किं निवर्ण्यमानमस्ति ? भाग्यलभ्याः सभ्या इभ्या अपभ्याः ।। गता युष्मदभ्यासे । नायमवसरो. लम्बस्य विलम्बस्य स्खभारत्या भारत्यागधिया । यत उक्तं.-- "अयमबसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् । इदमपि सुलम्भमम्भो भवति पुरा जलधराभ्युदये ॥ १॥" अथ पञ्चावयचं अनुमान प्रारभ्यते । यथा? ननु भोः सकलकोविदकुलाचूला, निजवचोबाल्यावक्षिप्तपरवादिवादवाना। - ETAH Page #18 -------------------------------------------------------------------------- ________________ श्रीजल्प॥ १६ ॥ र्कतूलाः, स्वबुद्धिबेडाबळावगाहन पूर्वप्राप्तचतुर्दशहृद्यविद्यामहानदीकूलाः, अनन्यजनसामान्यसौजन्याद्यनणुगुणगणसर्वजनानुकूलाः, मया विधीयमानमनुमानं सावधानीभूय समाकर्ण्यतां सकर्णाः । यया शीतो वह्निर्दाहकत्वात्, यद्यद् दाहकं तचत् शीतं यथा हिम, दाहक वह्निस्तस्मात् शीत एव इति पञ्चावयमनुमानं ॥ I मत्र कण्टकोद्धारमकारर । नत्वयं हेतुरसिद्धताबन्धकीसम्बधनिबन्धनलब्धापवादः पक्षधर्मतालक्षणसलक्षणपक्षलक्ष्मीकिसीकरणात् यो हेतुः पक्षे न वर्त्तते सोऽसिद्ध इति वचनात् । नाप्ययं हेतुः फलितक्षेत्राभोगवत् विरुद्धत्वं पत्ते, विपक्षापक्षपातसपक्षकक्षिप्रवेशप्रगुणगुणयुगलगोफणगुणोल्लालितयुक्तिकल्लोळ गोलकदुरा कलनीयत्वात् । यो हेतुः पक्षे स्वाश्रये सपक्षे स्वाभयसदृशपदार्थो न वर्त्तते विपक्षे वर्त्तते स विरुद्ध इति वचनात् । न च व्यभिचारनिशाचरसञ्चारदुः सञ्चरोऽयं हेतुः, विपक्षाहचिहृतिशिखाबन्धबन्धुरत्वात् । यो हेतुः पक्षत्रये वर्त्तते सोऽनेकान्तिकः । नाप्यसो हेतुः कालात्ययापदिष्टतादुष्टतादृग्भुजङ्गीदष्टः ।।पविरुद्धसाध्यधर्मतागारुडमणिप्रणीतापचारत्वात् । नापि प्रकरणसमताभय किंवदन्तीकान्दिशीकोऽयं हेतुः, प्रशमिताशेषप्रत्यनुमानप्रत्यनीकत्वात् । तस्मादस्माकमस्माच्चिन्तामणेरिव निर्दूषणात्साधनात्संपनीपद्यते समीहिता साध्यसिद्धिः । इति हेतुगोदारमकारः । इति पूर्वपक्षों वादिना कृतः । tureरपक्षे प्रतिवादी वदति, ननु प्रामाणिकप्राणिश्रेणिवेणीमल्लीबल्ली मसूनानूननूतनपूतमुकुटायमानाः, कूटायमाना नामात्रगुणगुणगणानों, महेशाविशारदानां, शारदादचमसादाः, निरवग्रहपविद्यामसादाः, यत्तावद्भवद्भिः शुभवद्भिः वः शीतस्वसाधनाय दाहकत्वादित्ययं हेतुरुपन्यस्त आस्ते स कालात्ययापदिष्टदोषनिःशू कदन्दशूकदष्टत्वादिष्टसाध्यसाधनाय कथं मञ्जरी ॥ ।। १६ ।। Page #19 -------------------------------------------------------------------------- ________________ श्रीजैल्प ॥ १७ ॥ सामर्थ्य पत्ते १ यतो यत्र साध्यं प्रत्यक्षादिप्रमाणबाधितं भवति, स हेतुः कालात्ययापदिष्टः । अत्र साध्यवहेः शीतत्वं प्रत्यक्षपति सर्वेराबाळगोपालबहादुष्णत्वोपलम्भात् । ननु बहूनामुपलम्भो भवतः प्रमाणरूपोऽप्रमाणरूपो वा ? प्रथमपक्षे बहुभिर्वियोगिभिस्तुषारसारगन्धसारपयूषमयूखपीयूपयूषादिशीतलपदार्थेष्वत्यन्तमुष्णत्वमुपलभ्यते, तत्प्रमाणतायां प्रत्यक्षबाधः । अप्रमाणरूपयेत् तदा मयोच्यमानं वह्नेः शीतत्वमङ्गीकर्त्तव्यं । किं वह्नेरुष्णत्वं स्फोटकोत्पत्तिनिमित्तत्वं दाहकत्वनिमित्तत्वं वा ? इति विकल्पद्वयं भीमार्जुनद्वयमिव प्रतिपक्षविक्षोभदक्षमवतिष्टते । यदि प्रथमपक्षः कक्षीक्रियते, तदा करीर किशलय वरुणवृक्षादिपत्र: पिण्डराजिका सालिकादिभ्यः स्फोटक उत्पद्यते, डम्भः पतति, तदा तेषामुष्णस्वमङ्गीकार्य, नो चेद्वह्नेरप्युष्णत्वं मा भवतु । द्वितीयपक्षोऽप्यक्षमलमनुते, हिमस्तोमस्य दाहकत्वसद्भावेऽपि उष्णत्वानङ्गीकारात् । ननु बर्दिव्यकरणे यत् शीतत्वं प्रादुर्भवति, तत्पुरा सरूपं असद्रपं वा ? प्रथमपक्षे सिद्धसाध्यता, अस्माभिरपि वहौ सद्रूपशीतस्वाङ्गीकारात् । द्वितीयपक्षे असतः प्रादुर्भाव एव । कथं ? तुरगङ्गमोत्तमङ्गशृङ्गस्यापि प्रादुर्भावप्रसङ्गात् । असतचेत् प्रादुर्भावभवति, तदा यथा तिलकेभ्यस्तैलं प्रादुर्भवति तथा सिकताकणेभ्यस्तैलं प्रादुर्भूतं विलोक्यते । बन्ध्यागर्भे स्तनन्धयस्य, हिमकरकरनिकरशीतलस्य मध्ये धनञ्जयस्योत्पत्तिः, वनितागर्भे बिलेशयस्य, शिळाने कुशेशयस्योत्पत्तिः प्रसृज्यते । ननु ततायो म यगोलक ग्रहणकुशीचाटनादि दिव्यं कुर्वतां वह शीतत्वं मन्त्रप्रभाववशात् जातं कदाचित्कस्वादप्रमाणं पानवशास्योष्णवं । मनु दिव्यकरणावसरे उत्पद्यमानं शीतस्वं मन्त्रस्य गुणो मन्त्राभिठातृदेवस्य गुणो बर्गुणो मा ? इति विकपणयी त्रिनेत्रनेत्रमयी तत्रौकते, प्रथमविकल्पद्वये तयोर्मन्त्रमन्याधिवालोः शीतत्व गुणा, बहे। किं ? बडकस्य मातृभेत् मञ्जरी । ॥ १७ ॥ Page #20 -------------------------------------------------------------------------- ________________ जिल्पपकर्षास्तहिं पटुकस्य कि ? अन्यजनानां चक्षुषी तदान्धस्य किं ? धनवतो गृहे धनं तदा दरिद्रस्य.कि ? यदि सारसाकार सरो शिखरोपरि पकात्रफलानि तदा कुम्जस्य कि ? यदा विपावतो विधा आयान्ति वदा महस्य.कि परिसवीयो विकास मरीक्षा वर्जन्यमाने शीतत्वं वढेरेव गुणः, यया कुम्भकारेण जन्यमानं रक्तत्वं कुंभस्य गुणः, तदा तत्, शीतत्वं बभिन्नममिन बा यदि भित्रं तदा व किं ? अन्यस्योत्पाटितं चक्षुरन्यस्यान्धत्वमागतमिति न्यायात् । यदि भियं तदा तदनन्तरं तत् शीतव । सर्वकाळं विलोक्यत एव वः, नचैवं तस्मान्मन्त्रशक्तिजनितं शीतत्वमिति निरर्थकं, किन्तु स्वाभाविकमेव बोधीवस्वं । ननु । पहेरुण्णत्वं कस्मात् कारणात् ? दाहकत्वादिति चेत्, दाहकत्वमत्र कीदृशं विवक्षितं ? दह भस्मीकरणे इति पचनाव, दाहाल दाहकत्वमात्रं वा दाहकत्वमिति विकल्पद्वयं, कल्पान्तकालक्षुभिताम्भोधिवत् उत्तारं भवतां परोऽवतरति । यदि प्रथमपती॥ कक्षीक्रियते, तदा तार्णस्य पार्णस्य वा ज्वलनस्योष्णत्वं नान्यस्य भस्मीभवनस्य तत्रैव दर्शनात् । भस्मरूपं ताणे पाणे वाऽनले । दृश्यते, नान्यत्र, काष्टानीलक्षादेरङ्गाररूपत्वेन दर्शनात् । अथ द्वितीयो विकल्पः दाहकत्वमात्रमिति, तदा हिमस्यापि उष्णत्वं विलोक्यते नवमस्ति, तस्मादाहकत्वादहिः शीत एवेवि सिद्धिः । इति वदिशीतत्वव्यवस्थापनस्थलम् ॥ P ARELI अथ स्वोत्कर्षपरगईणास्वरूपनिरूपणोदाहरणानि । यथा मदीया भारती भारतीर्जनयन्ती, नयन्ती विदुरनरनिकरपर ।। मन्दामोदसम्पदं, मसरीसरीति व्याकरणे नव्याकरणे शद्वानुशासनस्य । मदीया सरस्वती.. परवीवानेक्युतिलसल्लोलकल्लोला करालमालामालम्बयन्ती, लम्बयन्ती निजमवाहबाहुं, बहिरुल्लालयन्ती परवादिवदनाराविन्दाविभूतास्मदनिष्टवाक्याबायनिकर निरत्ययसाहित्यापारपारावारामासादयन्ती, परेषां दुरवगाहतामवगाहते । मदाणीवापीः वापीनपरिक्षानकतकशोदक्षेपवशनिर्मछ। Page #21 -------------------------------------------------------------------------- ________________ 17 SHA श्रीजल्प॥ १९ ॥ BIR तामळतात्पर्यवारिवत् स्वच्छन्दच्छन्दाशास्त्रान्तः स्वं मुखमालोकयन्ती, मदीया शेमुषी सुमुखीवाशेषविशेषवेदिनामानन्दसंपदं है। मञ्जरी॥ संपादयन्ती, मदीया भाषा पभाषानुयायिनी, बहुशः कुवादिवदनसदनाविर्भूतयुक्तिपनिशर्कराकर्करान्तःकृतपदन्यासा सवी कर्कशा तर्कशास्त्रमावोत्तुङ्गशृङ्गाप्रभागसञ्चारिणी कापि न थाम्यति । एवंविधेन मया सह स्वकपोलकल्पिवानल्पविकल्पजसवल्पवानर वानरमनुकरोषि, तदा त्वया मुप्तः केशरी दरीमध्यमध्यासितो जागरितः, तदा त्वं स्फुटस्फुटाटोपभयङ्करं भुजङ्गमं कोपयामासि| वान्, तदा त्वमन्तकरणाय कृपितो निरायुधः प्रगुणीभूतोऽसि, तदा वं शितेन कुन्तेन नेत्रकोटरकुटीरकोटौ कण्डूपीडापनादाय यतसे, तदा त्वं भूयः समीराभिमुखीभूय ज्वालाकलापाकुलं ज्वलनं निजाङ्गज्वालनाय प्रचालितवान् । किन यदि निजव्यतयुक्तिपकिमञ्जरीपिञ्जरीकृताननपङ्कजाजिनजनकलकण्ठकण्ठपीठलुठत्पगुणगुणचक्रवालः, स्वकलाकौशलविमलफलभरमीणि ताशेषभूपालः स्ववचनरचनातुच्छेतरच्छायाप्रीतिपदमापितापमाणमामाणिकपथिकमालसूरसालरसाला, तदाहं तव करालकाला, स्फुरन्मदजलाविलविलोलकपोलमूलभ्रमभृङ्गागनासङ्गबन्धुरः, निईम्भस्तम्भप्रलम्बनिजकराछोलनप्रभवमतभयभ्रान्तवाकम्पमानानेकछोकनिकरकन्धरविशुद्धधाराघवलपेशलमुशलाकारमबलदन्तमुशधरः, खलखलच्यालोमालमेदखलोपैमानसत्र ब्रमणक्रमणोद्धरसिन्धुरः । त्वं चेसिन्धुरस्तदाहंकृतिहतिषकातिनिगा क्लृप्तमानाकुडुमच्छटाछोटमरहमोटनपटिष्टगरिष्टंकेशरसदास्फुटाग्रजाग्रनिकुञ्जपुअनिर्गच्छतुच्छकान्तिवीचिनिचयादिन्यायमानः, अतुरूपुच्छोच्छालनगलितारातिमचमातामाना, द्वितिदुखिहाहानमहस्वजिहापालप्रवालमुकोमलरक्कोत्पलसमानपश्चाननपञ्च ननः । त्वं चेत्पश्चाननस्तदाइमष्टापदर कष्टापदा प्रतिपदा % 3D THAN Page #22 -------------------------------------------------------------------------- ________________ श्रीजप- ददाना, यदि त्वमष्ठापदः, तदाई स्ववंचनजलधाराधोरणीमीणि तामिमाणमाणिप्रकरः, निखिलाषालवादिचक्रवालमरालमानादत्ता ननमानभरः सर्वत्रविहितसास्थ्यमसर, सर्व वसुधाधारधाराधर इति किच," स्वं तश्चैदहं हस्ती त्वं हस्ती चेदहं हरिः / त्वं यदा पञ्चवक्त्रोऽसि तदाहं शरभोपमः // 1 // त्वं यदा शरभो जीवस्तदाहं च घनाघनः / समस्तजगदाधारकारकः संस्यसंपदः // 2 // " इति श्रीजल्पमञ्जरी समाप्ता R UTRAVEReemaran Mana NEETINISHESAMEE MMMMA 20 / /