________________
भोजप
परोऽपि पक्षो येन निगृखते तभिप्रास्थानं । निधास्थानभेदा २२ द्वाविंशतिर्यपा-प्रतिज्ञापानिा, मतिबान्तर, पनि विरोधा, मतितासन्न्यासः, सैन्तरं, मर्यान्तर, निरर्थक, भविशातीर्थक, भपोर्थक, भमाका, मन, मैषिक, पुनम भाषणं, मौन, भमतिमासनं, विपक्षा, मतीनुशा, पर्यनुयोग्योपेक्षण, निरंनुयोज्यानुयोगा, अपसिखान्य हेत्वामयसाप ।। एतद्व्याख्योदाहरणानि प्रन्थान्तराद् श्रेयानि । इह महेपस्यापिकतत्वात् । नैयायिकानां पते इन्द्रियपदार्पसंयोगा सनिर्णस्वस्य मामाण्यं इति नैयायिकमतसझेपः ॥
साङ्ख्याः केचिदीधरं देवं मन्यन्ते तेषां सर्वेषां पञ्चविंशतिः २५ तत्वानि । तत्र संस्व-रज-तमोरूपगुणत्रयप्रसादताप-देन्यरूपकार्यलिङ्गस्य कार्यहेतोर्या समावस्था (सा) प्रकृतिः, तस्याश्चतुर्विंशतिर्मेदाः, अपरः पुरुषो भीवइति पञ्चविंशति ३५ ।।। स्तत्वानि । तत्र शुभाशुभं पुण्यपापादिकं प्रकृतिः करोति, प्रकृतिबंध्यते, प्रकृतिर्मुच्यते । मकृत्या सहात्मनो यदा वियोगः । स्यात्तदा मोक्षो जीवस्य । साख्यानां जीवस्वरूप,-" अमूर्त्तश्चेतनो भोक्ता नित्यः सर्पगतोऽक्रियः । अर्को निर्गुण सूक्ष्म भास्मा कापिलदर्शने " ॥१॥ सर्व वस्तु नित्यं, प्रत्यक्षमनुमानमागम इति प्रमाणत्रयं । इति सामख्यमतम् ।
जैनमते जिनो देवः । जीव-अजीवे-पुण्य-पा-आश्रेव-सर्वर-निर्जरी-बन्ध-मोक्षा इति नव तत्वानि । सम्पग मान-11 दर्शनचारित्रयोगात् मोक्षो भव्यानां । द्वे प्रमाणे, प्रत्यक्ष परोक्षं, स्पष्टज्ञानं प्रत्यक्षं, तद् द्विविधं मुख्य सांव्यवहारिक च । तत्र ।। कर्मक्षयात् मानमवधियनः पर्यायकेवलज्ञानरूपं जीवमात्रसाक्षिकं ज्ञानं मुख्य । ननु कयमिदं प्रत्यक्ष । उच्यते अक्षो जीवस्त मतिगत प्रत्यक्षमिति व्युत्पत्तिः । सांव्यवहारिकपिन्द्रियद्वारोत्पन्न प्रत्यक्ष, अन्यत् सर्व परोक्षं स्मरणमत्यमियनं, उपमानार्गमा-11
मको निर्माण
तीव-पुण्य-पा-आशेवर ते प्रमाणत्रयं । इति