________________
भीजप
मञ्जरी॥
प्रथमान्तविशेषणतयोपनयनमुपनयः, हेतोरुपसंहारवचनमुपनयः, इति वचनात् तस्मादहिमानिति निगमः ५ हेतोः कारणात् सा| ध्यधर्मस्य पक्षे नितरां गमनं पुनः प्रथमान्ततया कथनं निगमः, हेतूपदेशेन साध्यधर्मोपसहरणं निगमनमिति वचनात् इति पञ्च अवयवाः अनुमानस्य । तर्को विचारः ८ निर्णयो निश्चयः ९ वादः आचार्यशिष्ययोः पक्षपतिपक्षपरिग्रहात् या कथाभ्यासहेतुदि. १० विजिगीपोर्जेतुकामस्य पुरुषस्यसकथा जल्पः ११ युक्तिरहितो जल्पो वितण्डा १२ हेत्वाभासाः हेतुवदाभास माना मिथ्याहेतव इत्यर्थः। ते च पञ्च सिद्ध-विरुद-नैकान्तिक-कालात्ययापदिष्ट-प्रकरणसमारव्याः। तत्र यो हेतुः पक्षे स्वाश्रये न पर्चते सोऽसिद्धः, यथा अनित्यः शब्दः चक्षुधात्वात् अत्र चक्षुह्यत्वं हेतुः शब्दे पक्षे न विद्यते इत्यसिद्धः १ यो हेतुः पक्षे स्वाश्रये सपने स्वाश्रयसमानपदार्ये न वर्चते, विपक्षे स्वाश्रयविपरीते पदार्थ वर्तते स विरुद्धा, यथा अश्वोऽयं विषाणित्वाद ययात्र विषाणित्वं हेतुः स्वाश्रये पक्षेऽन्ये न वर्चते सपक्षेऽश्वसमानेऽन्यस्मिन न वर्त्तते किन्तु तद्विपरीते विपक्षे गवादौ वर्त्तते अतोऽयं हेतुविरुद्धा, पक्षसपक्षावृत्तिः केवळविपक्षवृत्तिविरुद्ध इति वचनात् ।
अत्र नोदकः माह-अयं हेतुः पक्षे स्वाश्रये न वर्त्तते अतोऽसिद्धः कस्मान भवति ? - उच्यते-यो हेतुः सपक्षे विपक्षे वर्तते पक्षे खाश्रये न वर्चते सोसिद्धः, यथा नित्यः शब्दः चक्षुवित्वात् इति चक्षुप्रापत्वं शदस्य सपक्षेऽन्यानित्यपदार्थ घटादौ शब्दस्य विपक्षे नित्यपदायें आकाशादौ च वर्तते इति युक्त्या विषाणित्वादयं हेतुनासिद्धः किन्तु विरुद्ध एव २
यो हेतुः पक्षे सपने विपक्षे च पर्त्ततेऽसावनैकान्तिकः, यया नित्यः शब्दः प्रमेयत्वात् , अत्र प्रमेयत्वं हेतु पक्षे शन्दे