________________
17
SHA
श्रीजल्प॥ १९ ॥
BIR
तामळतात्पर्यवारिवत् स्वच्छन्दच्छन्दाशास्त्रान्तः स्वं मुखमालोकयन्ती, मदीया शेमुषी सुमुखीवाशेषविशेषवेदिनामानन्दसंपदं है।
मञ्जरी॥ संपादयन्ती, मदीया भाषा पभाषानुयायिनी, बहुशः कुवादिवदनसदनाविर्भूतयुक्तिपनिशर्कराकर्करान्तःकृतपदन्यासा सवी कर्कशा तर्कशास्त्रमावोत्तुङ्गशृङ्गाप्रभागसञ्चारिणी कापि न थाम्यति । एवंविधेन मया सह स्वकपोलकल्पिवानल्पविकल्पजसवल्पवानर वानरमनुकरोषि, तदा त्वया मुप्तः केशरी दरीमध्यमध्यासितो जागरितः, तदा त्वं स्फुटस्फुटाटोपभयङ्करं भुजङ्गमं कोपयामासि| वान्, तदा त्वमन्तकरणाय कृपितो निरायुधः प्रगुणीभूतोऽसि, तदा वं शितेन कुन्तेन नेत्रकोटरकुटीरकोटौ कण्डूपीडापनादाय यतसे, तदा त्वं भूयः समीराभिमुखीभूय ज्वालाकलापाकुलं ज्वलनं निजाङ्गज्वालनाय प्रचालितवान् । किन यदि निजव्यतयुक्तिपकिमञ्जरीपिञ्जरीकृताननपङ्कजाजिनजनकलकण्ठकण्ठपीठलुठत्पगुणगुणचक्रवालः, स्वकलाकौशलविमलफलभरमीणि ताशेषभूपालः स्ववचनरचनातुच्छेतरच्छायाप्रीतिपदमापितापमाणमामाणिकपथिकमालसूरसालरसाला, तदाहं तव करालकाला, स्फुरन्मदजलाविलविलोलकपोलमूलभ्रमभृङ्गागनासङ्गबन्धुरः, निईम्भस्तम्भप्रलम्बनिजकराछोलनप्रभवमतभयभ्रान्तवाकम्पमानानेकछोकनिकरकन्धरविशुद्धधाराघवलपेशलमुशलाकारमबलदन्तमुशधरः, खलखलच्यालोमालमेदखलोपैमानसत्र ब्रमणक्रमणोद्धरसिन्धुरः । त्वं चेसिन्धुरस्तदाहंकृतिहतिषकातिनिगा क्लृप्तमानाकुडुमच्छटाछोटमरहमोटनपटिष्टगरिष्टंकेशरसदास्फुटाग्रजाग्रनिकुञ्जपुअनिर्गच्छतुच्छकान्तिवीचिनिचयादिन्यायमानः, अतुरूपुच्छोच्छालनगलितारातिमचमातामाना, द्वितिदुखिहाहानमहस्वजिहापालप्रवालमुकोमलरक्कोत्पलसमानपश्चाननपञ्च ननः । त्वं चेत्पश्चाननस्तदाइमष्टापदर कष्टापदा प्रतिपदा
% 3D
THAN