Book Title: Jalpmanjari
Author(s): Pungav Prachya Muni, Lalitvijay
Publisher: Atmanand Sabha
View full book text
________________
जिल्पपकर्षास्तहिं पटुकस्य कि ? अन्यजनानां चक्षुषी तदान्धस्य किं ? धनवतो गृहे धनं तदा दरिद्रस्य.कि ? यदि सारसाकार सरो शिखरोपरि पकात्रफलानि तदा कुम्जस्य कि ? यदा विपावतो विधा आयान्ति वदा महस्य.कि परिसवीयो विकास
मरीक्षा वर्जन्यमाने शीतत्वं वढेरेव गुणः, यया कुम्भकारेण जन्यमानं रक्तत्वं कुंभस्य गुणः, तदा तत्, शीतत्वं बभिन्नममिन बा यदि भित्रं तदा व किं ? अन्यस्योत्पाटितं चक्षुरन्यस्यान्धत्वमागतमिति न्यायात् । यदि भियं तदा तदनन्तरं तत् शीतव । सर्वकाळं विलोक्यत एव वः, नचैवं तस्मान्मन्त्रशक्तिजनितं शीतत्वमिति निरर्थकं, किन्तु स्वाभाविकमेव बोधीवस्वं । ननु । पहेरुण्णत्वं कस्मात् कारणात् ? दाहकत्वादिति चेत्, दाहकत्वमत्र कीदृशं विवक्षितं ? दह भस्मीकरणे इति पचनाव, दाहाल दाहकत्वमात्रं वा दाहकत्वमिति विकल्पद्वयं, कल्पान्तकालक्षुभिताम्भोधिवत् उत्तारं भवतां परोऽवतरति । यदि प्रथमपती॥ कक्षीक्रियते, तदा तार्णस्य पार्णस्य वा ज्वलनस्योष्णत्वं नान्यस्य भस्मीभवनस्य तत्रैव दर्शनात् । भस्मरूपं ताणे पाणे वाऽनले । दृश्यते, नान्यत्र, काष्टानीलक्षादेरङ्गाररूपत्वेन दर्शनात् । अथ द्वितीयो विकल्पः दाहकत्वमात्रमिति, तदा हिमस्यापि उष्णत्वं विलोक्यते नवमस्ति, तस्मादाहकत्वादहिः शीत एवेवि सिद्धिः । इति वदिशीतत्वव्यवस्थापनस्थलम् ॥
P
ARELI अथ स्वोत्कर्षपरगईणास्वरूपनिरूपणोदाहरणानि । यथा मदीया भारती भारतीर्जनयन्ती, नयन्ती विदुरनरनिकरपर ।। मन्दामोदसम्पदं, मसरीसरीति व्याकरणे नव्याकरणे शद्वानुशासनस्य । मदीया सरस्वती.. परवीवानेक्युतिलसल्लोलकल्लोला करालमालामालम्बयन्ती, लम्बयन्ती निजमवाहबाहुं, बहिरुल्लालयन्ती परवादिवदनाराविन्दाविभूतास्मदनिष्टवाक्याबायनिकर निरत्ययसाहित्यापारपारावारामासादयन्ती, परेषां दुरवगाहतामवगाहते । मदाणीवापीः वापीनपरिक्षानकतकशोदक्षेपवशनिर्मछ।

Page Navigation
1 ... 18 19 20 21 22