Book Title: Jalpmanjari
Author(s): Pungav Prachya Muni, Lalitvijay
Publisher: Atmanand Sabha
View full book text
________________
श्रीजैल्प
॥ १७ ॥
सामर्थ्य पत्ते १ यतो यत्र साध्यं प्रत्यक्षादिप्रमाणबाधितं भवति, स हेतुः कालात्ययापदिष्टः । अत्र साध्यवहेः शीतत्वं प्रत्यक्षपति सर्वेराबाळगोपालबहादुष्णत्वोपलम्भात् । ननु बहूनामुपलम्भो भवतः प्रमाणरूपोऽप्रमाणरूपो वा ? प्रथमपक्षे बहुभिर्वियोगिभिस्तुषारसारगन्धसारपयूषमयूखपीयूपयूषादिशीतलपदार्थेष्वत्यन्तमुष्णत्वमुपलभ्यते, तत्प्रमाणतायां प्रत्यक्षबाधः । अप्रमाणरूपयेत् तदा मयोच्यमानं वह्नेः शीतत्वमङ्गीकर्त्तव्यं । किं वह्नेरुष्णत्वं स्फोटकोत्पत्तिनिमित्तत्वं दाहकत्वनिमित्तत्वं वा ? इति विकल्पद्वयं भीमार्जुनद्वयमिव प्रतिपक्षविक्षोभदक्षमवतिष्टते । यदि प्रथमपक्षः कक्षीक्रियते, तदा करीर किशलय वरुणवृक्षादिपत्र: पिण्डराजिका सालिकादिभ्यः स्फोटक उत्पद्यते, डम्भः पतति, तदा तेषामुष्णस्वमङ्गीकार्य, नो चेद्वह्नेरप्युष्णत्वं मा भवतु । द्वितीयपक्षोऽप्यक्षमलमनुते, हिमस्तोमस्य दाहकत्वसद्भावेऽपि उष्णत्वानङ्गीकारात् ।
ननु बर्दिव्यकरणे यत् शीतत्वं प्रादुर्भवति, तत्पुरा सरूपं असद्रपं वा ? प्रथमपक्षे सिद्धसाध्यता, अस्माभिरपि वहौ सद्रूपशीतस्वाङ्गीकारात् । द्वितीयपक्षे असतः प्रादुर्भाव एव । कथं ? तुरगङ्गमोत्तमङ्गशृङ्गस्यापि प्रादुर्भावप्रसङ्गात् । असतचेत् प्रादुर्भावभवति, तदा यथा तिलकेभ्यस्तैलं प्रादुर्भवति तथा सिकताकणेभ्यस्तैलं प्रादुर्भूतं विलोक्यते । बन्ध्यागर्भे स्तनन्धयस्य, हिमकरकरनिकरशीतलस्य मध्ये धनञ्जयस्योत्पत्तिः, वनितागर्भे बिलेशयस्य, शिळाने कुशेशयस्योत्पत्तिः प्रसृज्यते ।
ननु ततायो म यगोलक ग्रहणकुशीचाटनादि दिव्यं कुर्वतां वह शीतत्वं मन्त्रप्रभाववशात् जातं कदाचित्कस्वादप्रमाणं पानवशास्योष्णवं । मनु दिव्यकरणावसरे उत्पद्यमानं शीतस्वं मन्त्रस्य गुणो मन्त्राभिठातृदेवस्य गुणो बर्गुणो मा ? इति विकपणयी त्रिनेत्रनेत्रमयी तत्रौकते, प्रथमविकल्पद्वये तयोर्मन्त्रमन्याधिवालोः शीतत्व गुणा, बहे। किं ? बडकस्य मातृभेत्
मञ्जरी ।
॥ १७ ॥

Page Navigation
1 ... 17 18 19 20 21 22