Book Title: Jalpmanjari
Author(s): Pungav Prachya Muni, Lalitvijay
Publisher: Atmanand Sabha
View full book text
________________
मञ्जरी ॥
श्रीजल्प- कियन्ति प्रमाणानि ? किं प्रमाणस्य स्वरूपं ? इत्यादि सर्व खरूपं निरूपणीयमभिरूपरूपैः शुभवद्धिर्भवद्भिः केके प्रमाण
अन्याः स्वबुद्धिपयं प्रापिताः, अध्ययनाध्यापनादिभिः ? तन्नामानि यथा-स्याद्वादमञ्जरी-प्रमाणमुद्धरी न्यायसिद्धान्तमबडी। ॥१५॥
रत्नाकरावतारिका-मेयरत्नकोश-प्रेमेयकमलमाण्ड-सारख्यसप्ततिका-परीक्षामुखपञ्जिका तर्कपरिभाषान्यायसार यायान वतार-न्यायकममाञ्चलिन्यायचन्द्रिका-न्यायभूषण-पदर्शनसमुच्चयवृत्ति-पूर्वमीमांसा-उत्तरमीमांसा-न्यायमकरन्द-वार्षिक रक्षा-महापुरीय-खेण्डनविवरणा-रदराजी-महाविद्याविडम्बन-महाविद्याटीका--तकदीपिका-तत्वदीपिका पापिसकरणका स्वाददरत्नाकराः । एतेषां ग्रन्थानां मध्ये के के ग्रन्या अधीताः सन्ति ? के के अधीयमाना सन्ति ? किंवा शिल्यातील अध्याप्यमानाः सन्ति ? विधीयतां किञ्चिदनुमानमानन्दसंपचिदानममानमानवानां मानवानामार मुपियामयं सणा श्रीमता। कार्यतामार्यधियाऽस्मकर्णयोः स्वर्णयोग्याभरणभूषा सुवर्णरूपस्वभाषितैः गतदूषणभूषणैः । पिण्डिकाग्रहणाय तर्णका इन कौन । काकर्णनाय कर्णमादाय स्थिताः युष्मदभ्यणे सकर्णाः । इतस्ततः किं निवर्ण्यमानमस्ति ? भाग्यलभ्याः सभ्या इभ्या अपभ्याः ।। गता युष्मदभ्यासे । नायमवसरो. लम्बस्य विलम्बस्य स्खभारत्या भारत्यागधिया । यत उक्तं.--
"अयमबसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् ।
इदमपि सुलम्भमम्भो भवति पुरा जलधराभ्युदये ॥ १॥" अथ पञ्चावयचं अनुमान प्रारभ्यते । यथा? ननु भोः सकलकोविदकुलाचूला, निजवचोबाल्यावक्षिप्तपरवादिवादवाना।
- ETAH

Page Navigation
1 ... 15 16 17 18 19 20 21 22