Book Title: Jalpmanjari
Author(s): Pungav Prachya Muni, Lalitvijay
Publisher: Atmanand Sabha
View full book text
________________
मञ्जरी॥
भोजप-गमार्थापतिभेदाः सर्वेऽपि परोक्षान्तर्गता एव जैनमते । नित्यानित्यभेदसत्वासत्वसामान्यविशेषादिनानाशम्दबलपर्माघारं सर्वस्तु।।
अनेकान्वरूपं स्याद्वादरूपं । ननु समस्तवस्तुस्तोममरूपणायामनेकान्तवादे मन्यमाने दुर्द्धरविरोधगन्धसित्पुरो मदोंडरवयोत्कन्धरतां दधानः स्थानस्थानामानमानवमनःकम्पमापादयन् केन वारयितुं शक्यते ? यदि सर्व वस्तु नित्यं तर्हि अनित्यं यं । अनित्यं चेचदा नित्यं कथं ? एवं भेदाभेदसत्वासत्वसामान्यविशेषरूपमिति विरोधः, न हि भवति यथा-यदेव पीयूषयूद्राक्षेपारसविशालरसालादिमधुरं तदेव वस्तु कटु, यदेव निंबकळंबक्कुटजादि कटुकं तदेव मधुरं । यदेव - चम्पकाशोकपूनागनागलवलमियकुहिन्ताळतालतमालरसालमियालबकुळचक्रवालमत्रालातिपाटलपाटळपटलकुन्दमुचकुन्दकदम्बकमरुव कदमनकवासन्तचित्रपनन्नवमालिका मल्लिका कुसुमादि सुगन्धवन्धुरं तदेव दुर्गन्ध । नहि पत्रातपस्तत्र छाया, यत्रच्छाया तत्रातफा नहि यत्राकारनिकुरुम्बमलम्बता, तत्रालोक आलोक्यते लोकैः । नहि यत्र वनमध्ये केशरी प्रसरीसरीति स्वरीतिविहारी, सन-गन्यासिन्युरो मदोदुरता दधते । यदि वहिरुष्णोऽस्ति तदा तस्य शीतत्वं नास्ति । जलं यदि शीतलं वदोष्णं न भवति । बर्दिव्यकरणे शीतत्वोपलम्भः औपाधिका कादाचित्कत्वादप्रमाणः । जलस्य वतियोगादुष्णत्वमौपाधिकमप्रमाणं । नहि यदेव मेरुमहीपरादिक महत्यमाणं तदेव लघुप्रमाणं भवति परमाण्वादिवत् । नहि यदेव हस्त्यादिकं महत्कायं तदेव कुन्युपिपीलिकादिक्दशल्पकाय यते ६ इति विरोधः प्रत्यक्षलक्ष्य एव विचक्षणानां । तत्र दुर्दरविरोधव्याधिविध्वंसनायायतषिया महावैयेनेवानवपसाङ्गोपाङ्गस्यादादरसाशासङ्ग क्शेन प्रतिक्रियते । अनयोविरुद्धधर्मयोः को नाप विरोधः १ किं सहानवस्यालक्षणोऽयवा परस्परपरिहारस्थितिल
BIH क्षणोवध्यघातकखभावो वा ? तत्र विरोधनयमध्ये व तावत्सहानवस्थानलक्षणः, मृद्रव्यलक्षणे पदार्थे स्थासकोशकशूलघठसे

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22