Book Title: Jalpmanjari Author(s): Pungav Prachya Muni, Lalitvijay Publisher: Atmanand Sabha View full book textPage 9
________________ मारी॥ श्रीजरप-3 मञ्चाः क्रोशन्ति, मश्चयुक्ताः पुरुषाः क्रोशं यावद्गच्छन्ति इति वादिनक्ति प्रतिवादी माह, अचेतना पश्चाः कथं क्रोशं यावद्वच्छ- न्ति ? इत्युपचारच्छलं १४ जातयो दूषणाभासाः क्षणवदाभासमानाः मिथ्यादूषणानि, ताश्च चतुर्विंशतिर्यथा-सौधर्म्य-वैधयं-उत्कर्ष-अपकर्ष वर्ण्य-अर्वर्ण्य-विकल्प-साध्य-प्राप्ति-अप्राप्ति-प्रसङ्ग-प्रतिदृष्टान्त-अनुत्पत्ति-संशय-प्रकरण-अहेतु-अर्थापनि-विशेष-उपपतिउपळन्धि-अनुपलब्धि-नित्य-अनित्य-कार्यसैमाः । तत्र साधम्र्येण समानधर्मेण पक्षसत्कगुणेनैव-प्रत्यवस्थान साधम्यसमाः जातिः, यया अनित्यः शब्दः कृतकत्वात् घटवदिति, प्रयोगे नित्य (1) शब्दो निरवयत्वात् आकाशवंदिति प्रत्यवस्थानं अत्र कृतकत्वं निरवयवत्वं च द्वयमपि शब्दस्य गुणो धर्मः इति समानधर्मेण प्रत्यवस्थानं । वैधयण विरुदधर्मेण पक्षन्यविरिक्तेन प्रत्यकस्थानं वैधय॑समा जातिः, यथा-अनित्यः शब्दः कृतकत्वात् , अस्मिन्नेव प्रयोगे प्रतिवादी वक्ति, नित्यः शब्दो निरवयस्वात् , अनित्यं हि सावयवत्वं दृष्टं यथा घटपटादि, अत्र सावयवत्वं शब्दस्य धर्मो न भवति इति विरुद्धधर्मेण प्रत्यवस्थानं वैधम्यसमा ३ उत्कर्षसमा जातिः यथात्रैव प्रयोगे कृतकत्वात् घटवदनित्यः शब्दः तथा मूर्तोऽपि भवेत् घटवदिति, शब्दे मूर्तत्वधर्मोत्कर्षापानादुत्कर्षसमा जातिः ३ अपकर्षसमा जातियथा कृतकत्वात् घटवदनित्यः शब्दस्तया अश्रावणोऽपि अश्रवणग्राह्यो भवतु इति शब्दस्य श्रावणत्वमपकर्षयति ४ साध्यदृष्टान्तधर्मविपर्यस्यतः संशयं कुर्वतः प्रमातुः पुरुषस्य साध्यधर्मदृष्टान्तधर्माणां वैशिष्यकथनात् वावर्ण्यसमे जाती । यतो यादकृतकत्वधर्मो घटस्य न तादृक् शब्दस्य याहक् शब्दस्य न ताहक् घटस्य, घटस्य हि कुंभकारादिजन्यकृतकत्वं इति वर्ण्य ५ अवर्ण्यसमे जाती ६ विकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः, यथा तत्रैव प्रयोगे कृत BI ॥ ७ ॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22