Book Title: Jainism in South India and Some Jaina Epigraphs
Author(s): P B Desai
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

Previous | Next

Page 434
________________ 408 JAINISM IN SOUTH INDIA [२] हुणसी - हडगलीके मन्दिरसे प्राप्त, कचडमें ( लगभग सन् १०९५ इ० ) स्वस्ति [। ] समस्तसुरासुरमस्तकम कुटांशुजाळजळ धौतपदं (द - ) [ 1 ] प्रस्तुत जिनेन्द्रशासनमस्तु चिरं भद्रममळभव्यजनानां ॥ [ 9 ] धरेबंबुजमिदुस (श) रधिसरोवरद नडुवे कण्निकेवोल्मं- [1] दर विविदामन्दर गिरियिन्दं तें कलेसेव भरतक्षेत्र ॥ [ २ ] आभरतक्षेत्रवि चालुक्यचक्रेश्वर वंशावतार वेंतेंदोडे ॥ क्रमदिदे तैलपं सत्तिमदेवं विक्रमांकनय्यणनुब्र्वी- [1] रमण जयसिंहनृपोत्तमनं त्रैलोक्यमल्लनाद्दवमल्ल ॥ [३] तदनंतरं भुवनैकमल्लदेवारं बळिय ॥ सल्लदु तेज रिपुनृपमलंगलदे पेरंगे मूरुं जगदोळ् [1] वल्लिदरारुं त्रिभुवनमलंगेने अप्पनंककारं नेगळ्दं ॥ [४] वृ ॥ निनगेकच्छत्रमक्की भुवनभवनमीलोकदायुष्यमेलं, निनगक्कन्यावनीपाळकरतिभयदि तम्म सर्वस्वमं ते[ 1 ] निज (श्री) पादपद्मक्केर गुगे पिरितुं प्रीतिथिं विश्वधात्रीतळमं चालुक्यरामक्षितिपतिदयेयिं रक्षिसाचन्द्रतारं ॥ [५] स्वस्ति [1] समस्तभुवनाश्रय- श्री पृथ्वीवल्लभ-महाराजाधिराज-परमेश्वर-परमभट्टारकं सत्याश्रयकुळ तिळकं चाळुक्याभरणं [1] श्रीमत्रिभुवनमलनिळामहितं नहुषपृथुभगीरथ चरितं [1] भूमण्डळमं सकळाशामण्डळमवधियप्पिनं साधिसिदं ॥ [६] स्वस्त्यनवरतपरमकल्याणाभ्युदय सहस्रफळ भोग भागिनि [1] द्वितीयलक्ष्मीसमाने । कलहंसयाने । रायझळप्पकल्पकुजसमालिंगितकल्पलते । सामंतसीमंतिनीपरिवृते । दुष्टद पिष्ठसवतीशिरोवज्रमुष्टि । दीनानाथकथकवैताळि कसुवर्णवृष्टि । वन्दिचिंतामणि । अंतःपुरचूडामणि [] मलपविद्याधरि [1] सकळकळाधरि [1] रायमनोजराजरति [1] भडबळ सरस्वति । नृत्यविद्याधरि | सवतीगजकेसरि । कलिकाल सरस्वति [1] श्रीमत्रिभुवनमल्लदेवविशालवक्षस्थळ निवासिनियरप्य श्रीमत्परियरसि चन्दलदेवियरु अलंदेसासिरप्रमुखवनेकभत्तग्रामंगलुमं दुष्टनिग्रहशिष्टप्रतिपाळनदिंदाळदर सुगेय्युतमिरे ॥ तत्पादपद्मोपजीवि [ ।] समधिगतपंचमहाशब्द [1] महामण्डळेश्वर [1] कोपणपुरवराधीश्वरं । अलंदेवेडंगं [] मनेयसिंग [1] सत्ययुधिष्ठिरं । भयलोभनिष्ठुरं । संग्रामषण्मुखं । परिवार श्रीमुखं । बंदर भावं । मरेवुगे कावं । देवगुरुद्विजपादाराधकं । वैरिबळसाधकं [ ।] दाडिगबेटेकारं राजनंककारं । पद्मावतीदेवीलब्धवरप्रसादं [। ] दानविनोदं [1] श्रीमन्महामण्डलेश्वरं बिब्बरसं भलंदेनाङ गोंकन नूरिप्पत्तरुवत्तु बाडवप्पात्मीयमण्डळ मनखण्डप्रतापदि निद्दा (निर्दा) यादयम्माडियर सुगेय्युत्तमिरे श्री चारित्रसमृद्धि मिक्क विजयश्री कर्म्मविच्छिति पूर्वाचार्योक्तमे राजनीतियेनित्सिद्दी तपोराज्यदि [ । ] भूचक्रं बेसकेय्ये संद मुनिबृंदाधीश्वरक्कोण्डकुन्दाचार्यद्धृतधैय्र्यरायैते यिनेनाचायँरोक् वर्ग्यरो ॥ [७] अवर शिष्यप्रशिष्यरु [1] गृपिंछाचार्यरु | बळाकपिकाचारु । गुणनंदिपंडितदेवरु | देवेंद्र सिद्धान्तदेवरु [1] वसुनंदिभट्टारकरु । रविचंद्र भट्टारकरु । पूर्णचंद्र सिद्धांतदेवरु [1] दामनंदिसिद्धांतदेवरु | श्रीधर देवरु । मलधारिदेवरु । चंद्रकीर्त्ति भट्टारकरु | नयनदिदेवरु ॥ सुरनदिय तारहारद सुरदंतिय रजतगिरिय चंद्रन बेल्पिं [1] पिरिदु वरवर्द्धमानर परमतपोधनर की ( र्त्ति ) मूरंजगदोळ् ॥ [ ८ ] विचरम्प पिरिय श्रीदिना कर नंदिसिद्धांतदेवरु | महामंत्रवादिजिनचंद्र देवरु । सर्व्वनंदिसिद्धांतदेवरु | रतिपतिय जूजु भव्यप्रततिय कण्देरवि तपद [1] सतदोदवु बालचंद्रमतिपतिजिन समयमाधवीमधुसमयं ॥ [९] बळयुतरं बळल्लुव लसांतशरंगिदिरागि वागि संचळिसि पलंचि तूळ्दवननोडिसि मेय्वगेयाद दूसरिम् [1] कळेयदे निंद कर्बुनद कग्गिन सिप्पिनमक्के वैत्त कत्तळ मेनिमित्तु पुत्तडई मेय्यमलं मलधारिदेवरं ॥ [१०] कल्याणकीर्तिदेवरु ॥

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495