Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 6
________________ २ जैनेन्द्रलघुक्त्तौ । म् ७ । भम् । घश ६ । जबगडदश् १० खफछयचटत ११ । कपप १२ । शषसर १३ । हल १४ । इति प्रत्याहारसूत्राणि । एषामन्त्या इनः । हकारादिण्वकार उच्चारणार्थ: । लणसत्रे श्रकार इत् । कार्यार्थोऽपयोगीत् ११२।३॥ शास्त्रेऽन्यस्य कार्याधमाशोपते प्रयोगे च न भूयते यः स इसंज्ञो भवति । अन्ध मित्संझा। पति गच्छति नश्यतीतीशत् इत्यनेनैव तस्य नाशसम्भवात् शास्त्रान्तरेण खं विधामं व्यर्थम् । इति णादानामिन्संझा ॥ नाशः सम् १ । १ । ११॥ प्रसत्तास्य नाशः खसंहो भवति यस्येत्संज्ञा सस्य खम् ] || अन्त्यजेतादि।।७३ ॥ अन्त्ये नेत्संहकेन गृह्य. माग्न आदिस्तग्मध्यपतितानामात्मना सह ग्राहको भवति । बमा अजिति अइउवणानां संज्ञा ।। आकालोऽच प्रदीपः १। १ । ११ ॥ अ आ आइत्येवं काल व कालो यस्य सोऽन् यथासंख्यं प्रदीप १ अधुनत् । २ कार्यार्थ इति किम् । कुलाख: कुलीनः । ३ अप्रयोगीतिति किम् । परमकुलीन: 1 ४ इण धोः शिप । ५.२॥ बिनो नाशस्य संशित्वं संज्ञाऽपि भाचिनीति नेतरतराश्रयदोषः । आचन्ताभ्यामवयवाभ्यामध्यवीसमुदाय आशियत इत्यलम् ।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 174