Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
अच्संधिः ।
.
.
श्रोमाङोः ४।३।२। अवन्तिवोमासिस्थतयो परतः पररूपं भवति । सर्वोकारः। अद्य आ उढ़ा।
रतदत् । ४ । ३ । ७५ । सयोरिष तद्वत् । तयोः पूर्वपरयोः यत्कार्य तत्क्षतेऽप्येकादेशे यथा स्यात् । अयोढ़ा ।
स्वेऽक्रोदीः ४।३ | १८ अकः स्वेऽचिपरे पूर्व परयोरे कोदीभव.ते। लोकायम् । कत्रीद्रः। मधूकम्। पितषभः।
एकोऽति २पदान ४ । ३ । ६६ । पङः पदान्तादति परतो क्यारेकः पूर्वो भवति मुनेऽनध । सापोऽनघ।
मयाचाऽच्यत्रः५।४।१५ । मयः परस्योगो को वा भवत्यचि परे । रामु अत्र । शम्वत्र ।
देकोऽसेऽस्वप्रः४३।१०४॥ इकः अस्येऽचि परतःो वाभफ्त्यसे पदे । कुमारि अन । कुमार्यत्र । दधि अत्र दन्यत्रा प्रादेश सामादत्र यण न भवति । सविधौ च न सवपि कुमाय । अस्य इति कि । धोदम् ॥
अचो रहा ५।४।१२६अच उसरी यौ रेफ हकारी ताभ्यानुत्तस्य यरी ने भवतः गिर्यारोहणम् ।
ऋत्यकः ४ ।। १०५ । प्रकारे परतोऽको प्रादेशी वा भवति । मह ऋषिः । महर्षिः।
शित्सर्वस्य १।। ।५२ । शिवादेशः सर्वस्य स्थाने येदितम्यः ।
--पूर्ण मात्रयत्ति धर्मानति देशोऽनेन योध्यते तेन मालाभि रित्यप । २-पवान्तात् किम् । भो अति भवति
-. .
.-...-
-
-

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 174