Book Title: Jainendra Laghuvrutti
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 12
________________ जैनेन्द्र लघुघृत्ती । दर 1 एत्येधत्सु । ३ । ४ । ७७ । एजादौ पति पधत्यूदि च परतो ऽन्तादेव्भवति । उपैति । उपधते । विश्वौ हः । एजादी किम् । उपेतः । माभवान्प्रेदिधत् । अक्षाद हिन्यामैव्वक्तव्यः अक्षौहिणी सेना । | प्रादहोदय वैष्येषु मोहः । प्रौदः । प्रोढिः । प्रैषः । मैन्यः । ते भासे सुखेन ऋतः सुखातः । शेति किम् परमतः । स इति किम् । दशप्रवत्सतकरम्यलवसनानामुखे ऋणा सुखेनर्तः रुम् । दशार्णम् । इत्यादि । किया योगे गिः १ । २ । १२६ ।। क्रियायोगे प्रयोग संज्ञा भवन्ति । प्रपरा अप सम्झनु व निस निर् दुस् दुर् वि आजू नि अत्रे अपि अति सु उत् अभि प्रति परि उप एते प्रादयः । भूवोदयोः १ २ ।१ । अर्थोपलक्षितान् इत्ये माया संज्ञा भवन्ति ॥ १।२ धावृत्ति गः ४ । ३ । ७६ । अवन्तिकारादौ धौ द्वयोरेक पेग्भवति । प्राप्नोति । उपाधनोंति । एङि पररूपम् ४ | ३ | ८१ । अर्णवाह रेखादी धौ पररूप मेकादेशो भवति । उपेल प्रति । उपोपति ॥ अन्त्याद्यचः। १ । १ । ६५ | अच योऽस्त्योऽच तदादिशब्द रूपं दिसं भवति । शकन्यध्वादिषु पररूपम् तच्चदेः २ शकन्धुः । कर्कन्धुः । मनीषा | १ अत्र विषयसप्तमी । २ व्यपदेशिवद्भावेनाथ टिः !

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 174