Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
जैनेन्द्र लघुवृत्तौ। ङित् १।। । ५० । जिद्य आदेशोऽनेकाल सो. ऽन्तेलः स्थाने भवति ।
गोरिन्द्रवङ ४।३।१०१ गोरन्यस्येन्द्रस्धेऽचि परती देशो भवति । गजेन्द्रः ।
विभाषाऽन्यत्र ४।३ । १०२ इन्द्रशदादन्यत्रशन्दे योऽच तस्मिन् विभाषया गोरमहादेशो भवति । गोयम् । गोऽयम् । विभाषाग्रहणादिह नित्यं भवति । गवाक्षः ।
छ ४।३।१४। अकारे परतः प्रस्य तुम्वतिः । देवच्छ । . वा पदस्य ४।३।३४॥ धन्तस्य परस्य छे या तुम्भवति । कुयलीच्छाया 1 कुबली छाया ।
इत्यच् सन्धिः ।
अथ प्रकृतिमा। दराद्धते ५। ३ ६२॥ दूरादाहाने वर्तमानस्य वाक्यस्य टेः पो वा भवति । श्रागच्छ भा देवदत्त ३ ।।
इदिः । ।।१।२०।। ईदू देत्येवमन्तो पो हि: स दिसो भवति । अग्नी इति । यायू हात । मणीवादिषु नेप्यते । गणोध ।
झः । १ ।।२॥ कारस्य स्थाने यो मकारस्त. स्मात्परावीतौ १ दिसंशी भवतः ! अमी अन 1 अमू शासाते ॥
भकारात्परस्यैकारस्थासम्भवादेदित्यस्य निवृत्तिः । एत. * दारम्भसामर्थ्याच मकारादीनां सिद्धिः ॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 174