Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
अच्सन्धिः।
रन्तोऽण; १।१। ४८ | ऋकारलकारयोः स्वसंज्ञेत्युक्तं ऋवर्णस्य स्थाने प्रण शिष्य 'माणोरन्तो भवति । तवर्सिः । तथल्कारः।
यो खं वा ५। ४ । ५ । धकारयकारयोरशि परतो वा खं भवति।
सिद्धम् । ५।३।२७। सार्द्ध द्विपादचनुरध्याये कर्तव्ये परं 'शास्त्रं साईपादमसिद्ध भवति । इन उत्तरं च पूर्वमिमन् योगे कर्तव्ये परी योगोऽसिद्धो भवति । त इह । असमा दद्धरति । ___आदेगैप । १ । १ | ४५। पादैचो वर्णा "पेप संज्ञा भवन्ति।
एच्या ४।३ । ७६ । आदेचि परे अयोरेक ऐभ यसि । पचपवादः। जिनश्चर्यम् ।
१-श्रणिति झिं मातापितरौ उरितिर्कि गेयं । २--पूर्वपवेनान परपदस्यानेपो शेयः ३-कार्या सिद्धर तु मनोरथः । अमू इत्यादीनामसिद्धिः, अत उक्तं शास्त्रमिति ।
४ प्रत्येकवाफ्यररिसमातिराश्रीयते, प्रत्येकमादैचां वर्णना मै वित्यषी संशा भरति, पारिशेप्यात्संहासंशि सम्बन्धों ज्ञायते । लध्यक्षारा संशा श्रादेयामपा भाषितानामसद्भाविनानाञ्च सामान्येन संशा तद्भाषितानामुदाहरणम् । नाडायनः । अतद्भावितानाम् । मालामयम् । तादपि घरस्तपरस्तेन महीपधिरित्यादिषु त्रिमात्रचतुर्मात्राणां निवृत्तिः ।
+

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 174