Book Title: Jainendra Laghuvrutti Author(s): Publisher: ZZZ Unknown View full book textPage 9
________________ असंधिः । सुम्मिङन्तं पदं १ । १ । १०२ । 'सुबन्तम्मि डन्तं च शम्यरूपं पदसंज्ञा भवति । ॥ इति संज्ञाप्रकरणम् । १ ३ ५. प्रथाचसंधिः ॥ अचीको यत् ४ । ३ । ६५ ॥ अवि परतः इकः स्थाने यणादेशो भवति सन्धिविषये । सुधी उपास्य इति स्थिते । for earer पूर्वपरयोः १ । १ । ६० ।। ईवा यत्र निर्दिश्यते तत्र पूर्वस्याऽव्यवहितस्य कार्य भवति । स्थानेन्तरतमः १ । १४७ ।। स्थाने प्राप्यमापानामभ्रतम एवादेशो भवति । अन्तरः प्रत्यासन्नः । यत्रानेकविधमान्तर्य तत्र स्थान कृतमेवान्तयं चलीयः । बुध्य्उ पास्य इति जाते । अनचि ५|४|१२७ ॥ अत्र उसरस्य यरो विभाषया म पतोऽचि तु न । इति प्रकारस्य द्वित्वे सुध् ध् यूउपास्य हति जाते । १--यग्रहणे यस्मात् स विदितस्तदावेस्तदन्तग्रहणमिस्वनेनैव तदन्तलाभे अन्तग्रहणात् संशाविधी त्यग्रहणे तदम्य विधिर्नास्तीति ज्ञापनात् तेन बध्योरणारं घध्यगारम दिसंाभावो दोग्यः । २---प्रत्याहारप्रहणेषु तद्वाच्यवाक्ये मिरु तेन दो इत्यादीनामपि यण सिद्धिः । ३– रूप पूर्वस्य परस्य ण प्रातः अव्यवहितस्यैवPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 174