Book Title: Jainendra Laghuvrutti Author(s): Publisher: ZZZ Unknown View full book textPage 7
________________ संज्ञाप्रकरणम् । इत्येवं संज्ञो भयति । स प्रत्येकमुदाशानुदात्तस्वरितभेदेन निधा ___उच्चनीचावुदात्तानुदात्तौ । १।१ । १३ ।। नाल्वादिस्थान ऊर्चभागनिष्पन्न उदात्तसंज्ञो भवति ! नीचभा. गनिष्पनोऽनुदात्तः ॥ व्यामिश्रः स्वरितः १।१।१४ ।। उच्चनीचगुपा व्यामिश्रोऽचस्वरितसंज्ञो भवति । स नवविधोऽपि उसंज्ञको इसंशक इति द्विविधः । नासिक्या ः १।१।४ ॥ नासिकायां भवो षणों इसको भवनि ! नदेवम् अ इजा ल एषां प्रत्येकमप्टादश भेदाः । सन्ध्यक्ष गण प्रान सन्ति, अतस्तानि वांदश प्रभेदानि ॥ संस्थाननिय स्वम् १ ।११२ ॥ साल्वादि. स्थानमाभ्यन्तरक्रिया च यहीये यदीयाभ्यां तुल्ये तम्मियः स्वसंशं भवति । रेफोमा स्था न सन्ति । कारल. कारयोः स्वसंहा बनल्या । अकुहविसर्जमीयाः मराठ्याः । जिदामलोब: जिन । दशावतस्तालयाः । उत्रादायमा नीयाः। लुतुलसा अन्त्याः । नानिक्योऽनुस्वारः। इति स्थानानि । जिया-यनल विधा प्राभ्यन्तरी वाव । आयश्चनुर्धा-कृष्टेपस्पृषद्वित्तत्रिवृतभेदात् । नः स्पृष्टकरण वर्गाः । ईपरयकरगा अन्सस्थाः । ईपशिघुतकरणा ऊनाणः । विवतकरणाः स्वराः । संपतकरणं पश्चममवर्णस्य. स्यके । बाहावाष्टविधः । विधाः संघानः श्वास नादों १ स्थानग्रहणात् तप्ता, कियाग्रहणाच अवश्योततीत्यवाघोषः।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 174