Book Title: Jainendra Laghuvrutti Author(s): Publisher: ZZZ Unknown View full book textPage 8
________________ जैनेन्द्रलधुवृत्तौ। wome nwwwwwwwwwsaneineघोषोऽधोपोऽल्यप्राणो महामाण इति भेदात धर्माणां प्रथमद्वितीयाः शषसा निसर्गश्चैषां श्वासोऽघोषो विवारश्च । बर्माण सृतीयचतुर्थपञ्चमा हकारो यणश्चेषां संवारो नादो घोषश्च । धर्माणां प्रथमतृतीयपञ्चमा यरलबाश्वाल्पप्राणाः । वर्माणां द्वितायचतुर्थी शलश्च महाप्राणाः । कवर्गादयः पञ्चवर्गाः । पालया अन्तस्थाः । शषसहा ऊष्माणः । अचः स्वराः । अं अः इत्यच: परानुस्वार विसौं । कखाभ्यां प्रागर्धषिसर्गाश्चारण ड. पध्मानीयः। अादित्स्वस्यात्मनाऽभाव्योऽतपरः १। १ । ७२ ।। अशुदिच्च गृह्यमाणः स्वस्य ग्राहको भवत्यात्मनासह, भाव्यमानं तपरं च ..वर्जयित्वा ।।इदमणग्रहण परेश कारेण। कु चु दुनु पुपते उदितः । तदेवं श्र इत्यहादशानां संझा। नयकारांकारी । ऋकाराविशतः । तथा सकारोऽपि । रसुवर्गस्य द्वादश । तस्य दीनास्ति । पचों द्वादशानाम् । यवला विधा, नालिन्थेतरभेदात् । तेग प्रयोईयाः संज्ञा ॥ सन्धौ ४ । ३ । ६०॥ संश्लेषः सनिकपः सन्धि संज्ञो भवति । ३हलोन्तराफः १।१।३। अजिभरव्यवहिता हलः म्फसंहा भवन्ति । (६) तस्यादेबीन तपरनिदेशेन परणकारेणाण्यो ध्यः । इदं व्यक्तिपक्ष अन पवाग्नह णमपरिभाष्याकृतिग्रहणात् सिद्धमिति भाग्यम् ।२-तः परो यस्तात्स च तात्पर इति यः सो बोध्या तेन विश्वधाभिरित्यत्र न रमेश्च इत्यत्र चतुर्माना ३--समुदायवाक्यपरिसमाप्तिराधीयते तेन प्रत्येक्रस्य स्फसंज्ञान भवति । अनन्तरा कि पचति । पनसम् ।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 174