Book Title: Jainendra Laghuvrutti
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
जैनेन्द्रलघुवृत्तौ ।
झलां जश झशि ५।४।१२८॥ झलो वर्णानां अशावेशो भवति झशि परतः । इति पूर्वयकारस्य दकारः।
स्फान्सस्य खम् १ ।। ६१ स्फान्तस्य पदस्य खं भवति ।
अन्तेऽलः १।१।४६॥ तानिर्दिष्टस्य यो विधि रुच्यते सोऽन्ते वर्तमानस्यालः स्थाने भवति । इति वकारस्य खंप्राप्तम् । प्रसिद्ध बहिरङ्गमन्तरङ्गे । अन्तरङ्गेखे कर्तव्ये घहिर# यणसिद्धं भवतीति खस भवति । सुद्ध्युपास्यः । सुध्युपास्यः । मध्यपसय । मध्यपनय । पित्रः । लाकृतिः।।
एचोऽयचायायः ४।३।६३॥ एषः क्रमादय् अप आय आय पते स्युरचि।
यथा संख्यं समाः ११२।४॥समाः शिष्यमाणाः यथासंख्यं भवन्ति । चयनम् । लघनम् । चायकः । पावकः ।
यित्ये ४६७। 'यकारादी त्ये परे ओदौतोरय् भाव. पतौस्तः। गव्यं । नाप्यं । गोर्यतावश्वपरिमाणे च मव्यतिः ।।
प्रदेङप ११ । १६ । अदेको वर्णाः पप संशका भवन्तिः । तात्परं च तत्पूर्व च स्यं न गृह्णाति।
मादेप ४।३ । ७५ अवर्णान्नादवि परतः पूर्वपर भवति । देवेन्द्रः । गन्धोदकम् । लणो लकारस्था'प्रश्लेषनिर्देशात् प्रत्याहारग्रहणम् ।
* विधिस्तदादायल् गृहण इति परिभाषया

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 174