Book Title: Jainendra Laghuvrutti Author(s): Publisher: ZZZ Unknown View full book textPage 5
________________ ॥ ॐ नमः श्रीपूज्यपादाय ।। ॥जैनेन्द्रलघवृत्तिः॥ || अथ संज्ञाप्रकरणम् ॥ १सक्षमीरात्यन्तकी यख्य निरवद्यावभासते। स्दैनन्दिता जेशे नमस्तस्मै स्वयम्भवे ॥१॥ नत्वा सरस्वती देवीं शुद्धा साध्वी करोम्यहम् । देवनन्दप्रवेशाय जैनेन्द्रलघुचन्ति[३]काम् ॥२॥ अइउ १ । अलक २ । एप्रोङ् ३१ शौच् ४ । यत्ररत् ५ । लए ६ । प्रमाणन गुमं गां पितरौ नत्वा वेणीमाधवशर्मणा । जैनेन्द्रलवत्तेहिं क्रियते रिपरणी मुदा ॥१॥ १ लचमीः श्रीः लैव विशिष्यतेऽन्तमतिकान्तः कालोऽन्यः तत्र भवा आत्यन्तिकी अविनश्वरी आन्मस्थभायाधीना केवलज्ञानादिविभूतिरित्यर्थः । अवद्यात् गर्यानिष्कान्ता निग्वधा निदाषा अवगालते शोभते । यस्य भगवतः । यस्येति सर्वनामपदस्य सामान्यचाचित्वेऽपि अन्यस्यै विधा श्री सम्भवतीति पारिशेप्यादईद्वारकस्य ग्रहणमिति दिक् । २ देवाः सुराः तैनन्दिता अभिवर्द्धिता सा बासौ पूजा च तस्या ऐप इति इर विपि चतुर्थी । ३ स्वार्थ कस्त्यः। ४ अई ।Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 174