Book Title: Jain Vivah Sanskar Vidhi
Author(s): Bhadrabahuvijay
Publisher: Shrutratnakar Ahmedabad

View full book text
Previous | Next

Page 10
________________ ॐ नमो लोए सव्व-साहूणं, मोचके पादयोः शुभे । एसो पंच-नमुक्कारो, शिला वज्रमयी तले ॥४॥ सव्व-पाव-प्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिरांगार खातिका ॥५॥ स्वाहांतं च पदं ज्ञेयं, पढमं हवई मंगलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ॥६॥ महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥७॥ यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ॥८॥ (४) क्षेत्रपाल-पून આ ભૂમિના ક્ષેત્રદેવતાનું પૂજન મંત્રોચ્ચાર પૂર્વક કરવામાં આવે છે. मंत्र: ॐ क्षाँ क्षी शें क्षौं क्षः अत्रस्थ क्षेत्रपालाय स्वाहा । [द्रव्य : यभेदीन तेल, दीj नाणियर, सुदृ८] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34