Book Title: Jain Vivah Sanskar Vidhi
Author(s): Bhadrabahuvijay
Publisher: Shrutratnakar Ahmedabad
View full book text
________________
पहेली प्रक्षिशा (रेरा) नो मंत्र :
ॐ अर्हं अनादिविश्वमनादिरात्मा अनादिकालः अनादिकर्म अनादिसंबंध देहिनां देहानुमतानुगतानां क्रोधोऽहंकारछद्मलोभैः संज्वलन प्रत्याख्यानावरणऽप्रत्याख्यानानंतानुबंधिभिः शब्दरूपरसगंधस्पर्शैरिच्छानिच्छापरिसंकलितैः संबंधोऽनुबंध: प्रतिबंधः संयोगः सुगमः सुकृतः स्वनुष्ठितः सुनिवृतः सुप्राप्तः सुलब्धो द्रव्यभाव विशेषेण अर्ह ॐ ॥१॥
:
२ 'तदस्तुवां सिद्धप्रत्यक्षं केवलिप्रत्यक्षं चतुनिकायदेवप्रत्यक्षं विवाहप्रधानाग्निप्रत्यक्षं नागप्रत्यक्षं नरनारीप्रत्यक्षं नृपप्रत्यक्षं जनप्रत्यक्षं गुरुप्रत्यक्षं मातृप्रत्यक्षं पितृप्रत्यक्षं मातृपक्षप्रत्यक्षं पितृपक्षप्रत्यक्षं ज्ञातिस्वजनबंधुप्रत्यक्षं संबंधः सुकृतः सदनुष्ठितः सुप्राप्तः सुसंबद्धः सुसंगतः तत्प्रदक्षिणीक्रियतां तेजोशर्विभावसुः ॥
जीक प्रक्षिशा (इरा) नो मंत्र :
ॐ अर्ह कर्मास्ति मोहनीयमस्ति दीर्घस्थित्यस्ति निबिडमस्ति दुःछेद्यमस्ति अष्टाविंशतिप्रकृत्यस्ति
Jain Education International
२३
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/13bf91ea96f555281339f1d3333a7550af83eb860f39a39a4141a2326c1e7a19.jpg)
Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34