Book Title: Jain Vivah Sanskar Vidhi
Author(s): Bhadrabahuvijay
Publisher: Shrutratnakar Ahmedabad
View full book text
________________
(30) ममिसिंयन: येनानुष्ठानेनाद्योऽर्हन् शक्रादिदेवकोटिपरिवृतो भोग्यफलकर्मभोगाय, संसारिजीवव्यवहारमार्गसंदर्शनाय, सुनंदासुमंगले, पर्यणैषीत् ज्ञातमज्ञातं वा तदनुष्ठानमनुष्ठितमस्तु ॥
મંત્રોચ્ચારપૂર્વક ગુરૂ વર-વધૂનાં મસ્તકે તીર્થજલનું અભિસિંચન કરે.
वधुवरौ वां पूर्वकर्मानुबंधेन निबिडेन निकाचित्तबद्धेन अनुपवर्तनीयेन अपातनीयेन अनुपायेन अश्लथेन अवश्यभोग्येन विवाहप्रतिबद्धो बभूव तदस्तु अखंडितो अक्षयो अव्ययो निरपायो निर्व्याबाधः सुखदोस्तु शांतिरस्तु तुष्टिरस्तु पुष्टिरस्तु ऋद्धिरस्तु वृद्धिरस्तु धनसंतान वृद्धिरस्तु ।
વર-વધૂના પ્રતિજ્ઞા ઉચ્ચારણ પછી ગુરુ કહે –
सुदायं ददामि । प्रतिगृहाण । (वर-वधू कहे) प्रतिगृह्णामि । परिगृह्णामि । प्रति-गृहीतम् । परिगृहीतम् ॥
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ce0654c5b5eb0ed9a92c8e113d4a6cf8450356ab23d2a25f667b2ecafbefcf89.jpg)
Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34