Book Title: Jain Vivah Sanskar Vidhi
Author(s): Bhadrabahuvijay
Publisher: Shrutratnakar Ahmedabad

View full book text
Previous | Next

Page 28
________________ (गुरु कहे) सुप्रतिगृहीतमस्तु । सुपरिगृहीतमस्तु ॥ शांतिरस्तु तुष्टिरस्तु पुष्टिरस्तु ऋद्धिरस्तु वृद्धिरस्तु धनसंतान वृद्धिरस्तु ॥ ગુરૂ વિવાહ કથન કરે (३१) विवान अनुष्ठितो वां विवाहो वत्सौ समस्नेही समभोगौ समायुषौ समधर्मों समसुखदुःखौ समशत्रुमित्रौ समगुणदोषौ समवाङ्मनः कायौ समाचारौ समगुणौ भवताम् । મંત્રોચ્ચારપૂર્વક ગુરૂ સાસુનાં હાથે વર-વધૂનું કરમોચન કરાવે. (३२) भोयन-मंत्र ॐ अहँ जीवस्त्वं कर्मणाबद्धः ज्ञानावरणेनबद्धः दर्शनावरणेनबद्धः वेदनीयेनबद्धः मोहनियेनबद्धः आयुषाबद्धः नाम्नाबद्धः गोत्रेणबद्धः अंतरायणबद्धः प्रकृत्याबद्ध तद्रस्तु ते मोक्षो-गुणस्थानारोहक्रमेण अर्ह ॐ ॥ मुक्त्योः करयोरस्तु वां स्नेहसंबंधो अखंडितः । ગુરૂ કહે છે: "તમારા હાથ ભલે અલગ થયા પણ તમારા હૃદય અને તમારો સ્નેહ સંબંધ સદેહ અખંડિત અને એકમેકમાં ઓતપ્રોત રહે" २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34