Book Title: Jain Vivah Sanskar Vidhi
Author(s): Bhadrabahuvijay
Publisher: Shrutratnakar Ahmedabad

View full book text
Previous | Next

Page 33
________________ (૩૮) ક્ષમાયાચના અને વિસર્જન ॐ विसर विसर श्री पंचपरमेष्ठि, गणधर, शासनदेवी, क्षेत्रपाल, सप्त कुलकर, अष्टमातृका, षोडशविद्यादैव्यः, नवग्रह इत्यादि सर्वे स्वस्थानाय गच्छन्तु गच्छन्तु पुनरागमनाय प्रसीदन्तु प्रसीदन्तु स्वाहा । નીચેના શ્લોકો બોલવા પૂર્વક વિસર્જન અને ક્ષમાપના કરવાની છે. ॐ आज्ञाहीनं क्रियाहीनं मंत्रहीनं च यत्कृतम् । तत्सर्वं कृपया देव क्षमस्व परमेश्वर ॥ आह्वानं नैन जानामि न जानामि विसर्जनं । पूजां चाहं न जानामि त्वं गति परमेश्वरः ॥ भूमौ स्खलित पादानां भूमिरेवावलंबनम् । त्वयि जिनापराद्धानां त्वमेव शरणं मम् ॥ (36)सर्वभंगा. सर्व मंगल मांगल्यं सर्व कल्याण कारणम् । प्रधानं सर्व धर्माणां जैनं जयति शासनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34