Book Title: Jain Vivah Sanskar Vidhi
Author(s): Bhadrabahuvijay
Publisher: Shrutratnakar Ahmedabad
View full book text
________________
(39) मंगलडामना तथा प्रार्थना
शिवमस्तु सर्वजगतः परहितनिरता भवंतुभूतगणाः । दोषाः प्रयांतु नाशं सर्वत्र सुखी भवंतु लोकाः ॥ १ ॥ सर्वेपि सुखिनः संतु सर्वे संतु निरामयाः । सर्वे भद्राणि पश्यंतु माकश्चित् दुःखभाग् भवेत् ॥ ॐ क्षेमं भवतु सुभिक्षं, सस्यं निष्पद्यतां जयतु धर्मः । शाम्यन्तु सर्व रोगाः, ये केचिदुपद्रवा लोके ॥
બધા એકીસાથે સમૂહમાં ગાવાનું છે
क्षेमदुशण हो, सहु कवोनुं सर्वत्र, समुचित वृष्टि हो, ધરતી પર ધન-ધાન્ય વર્ધને ધર્મ સત્યમય સૃષ્ટિ હો, આધિ-વ્યાધિ અને ઉપાધિ દૂર હો સહુના જીવનથી પ્રભુચરણોમાં પ્રભુના શરણમાં રહો સમર્પિત તન-મનથી
Jain Education International
३१
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e1ca859415851e9f5508177e0a8db5e5ac665e21a34863e6d5aec8061e7a2532.jpg)
Page Navigation
1 ... 30 31 32 33 34