Book Title: Jain Vivah Sanskar Vidhi
Author(s): Bhadrabahuvijay
Publisher: Shrutratnakar Ahmedabad

View full book text
Previous | Next

Page 22
________________ मरुदेवी-त्रिशलाद्या विख्याता जिनमातरः । त्रिजगज्जनितानंदा मंगलाय भवंतु वः ॥४॥ श्रीपुंडरीकेंद्रभूति-प्रमुखा गणधारिणः ।। श्रुतकेवलिनोऽपीह मंगलानि दिशंतु वः ॥५॥ ब्राह्मीचंदनबालाद्या महासत्यो महत्तराः । अखंडशीलनलीलाढ्या यच्छंतु तव मंगलम् ॥६॥ चक्रेश्वरी-सिद्धायिका-मुख्या: शासनदेवताः । सम्यग्दृशां विघ्नहरा रचयंतु जयश्रियम् ॥७॥ कपर्दिमातंग-मुख्या यक्षा विख्याताविक्रमाः । जैनविघ्नहरा नित्यं दिशंतु मंगलानि वः ॥८॥ __(२५) ममि मंत्र ___ॐ अहँ इदमासनमध्यासीनौ स्वध्यासीनौ स्थितौ सुस्थितौ तदस्तु वां सनातनः संगमः अर्ह ॐ ॥ ગુરૂ મંત્રજળથી વર-વધૂને અભિસિચિંત કરે (२६) प्यार मंत्र: ॐ अर्ह...गोत्रीय.....इयत्प्रवरः.....ज्ञातीय:पौत्र.....पुत्रः.... गोत्रीयः... इयत्प्रवरः.....ज्ञातीयः.....दोहित्रः.....मात्रीय..... सर्ववरगुणान्वितो इयत्प्रवरः.....ज्ञातीयः.....पौत्री..... २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34