________________
मरुदेवी-त्रिशलाद्या विख्याता जिनमातरः । त्रिजगज्जनितानंदा मंगलाय भवंतु वः ॥४॥ श्रीपुंडरीकेंद्रभूति-प्रमुखा गणधारिणः ।। श्रुतकेवलिनोऽपीह मंगलानि दिशंतु वः ॥५॥ ब्राह्मीचंदनबालाद्या महासत्यो महत्तराः । अखंडशीलनलीलाढ्या यच्छंतु तव मंगलम् ॥६॥ चक्रेश्वरी-सिद्धायिका-मुख्या: शासनदेवताः । सम्यग्दृशां विघ्नहरा रचयंतु जयश्रियम् ॥७॥ कपर्दिमातंग-मुख्या यक्षा विख्याताविक्रमाः । जैनविघ्नहरा नित्यं दिशंतु मंगलानि वः ॥८॥
__(२५) ममि मंत्र ___ॐ अहँ इदमासनमध्यासीनौ स्वध्यासीनौ स्थितौ सुस्थितौ तदस्तु वां सनातनः संगमः अर्ह ॐ ॥
ગુરૂ મંત્રજળથી વર-વધૂને અભિસિચિંત કરે
(२६) प्यार मंत्र: ॐ अर्ह...गोत्रीय.....इयत्प्रवरः.....ज्ञातीय:पौत्र.....पुत्रः.... गोत्रीयः... इयत्प्रवरः.....ज्ञातीयः.....दोहित्रः.....मात्रीय..... सर्ववरगुणान्वितो इयत्प्रवरः.....ज्ञातीयः.....पौत्री.....
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org