________________
समक्रियोसि । समस्नेहोस । समचेष्टितो सि । समाभिलाषोसि । समेच्छोसि । समप्रमोदोसि । समविषादोसि । समावस्थोसि । समनिमित्तोसि । समवचोसि । समक्षुत्तृष्णोसि । समगमोसि । समागमोसि । समविहारोसि । समविषयोसि । समशब्दोसि | समरूपोसि । समरसोसि । समगंधोसि । समस्पर्शोसि । समेंद्रियोसि । समास्स्रवोसि । समबंधोसि । समसंवरोसि । समनिर्जरोसि । सममोक्षोसि । तदेह्येकत्वमिदानीं अर्ह ॐ ॥
આઠ મંગલ શ્લોકોનાં ગાન પૂર્વક તીર્થંકર, तीर्थंङरना भाता-पिता, गशधरी, महापुरषो, भडाસતીઓ, ધર્મરક્ષક દેવ-દેવીઓ વગેરેનાં સ્મરણપૂર્વક વરવધૂને આશીર્વાદ આપવામાં આવે છે. (२४) मंगलाष्टक
मंगलं भगवान् वीरो, मंगल गौतमः प्रभुः । मंगलं स्थूलभद्राद्या, जैनधर्मोऽस्तु मंगलम् ॥१॥ नाभेयाद्या जिना: सर्वे भरताद्याश्च चक्रिणः । कुर्वतु मंगलं सर्वे विष्णवः प्रतिविष्णवः ॥२॥ नाभिसिद्धार्थभूपाद्या जिनानां पितरः समे । पालिताखंडसाम्राज्या जनयन्तु जयं युवां ॥३॥
Jain Education International
२०
For Private & Personal Use Only
www.jainelibrary.org